सुबन्तावली ?रूपयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारूपयिष्यन्ती रूपयिष्यन्त्यौ रूपयिष्यन्त्यः
सम्बोधनम्रूपयिष्यन्ति रूपयिष्यन्त्यौ रूपयिष्यन्त्यः
द्वितीयारूपयिष्यन्तीम् रूपयिष्यन्त्यौ रूपयिष्यन्तीः
तृतीयारूपयिष्यन्त्या रूपयिष्यन्तीभ्याम् रूपयिष्यन्तीभिः
चतुर्थीरूपयिष्यन्त्यै रूपयिष्यन्तीभ्याम् रूपयिष्यन्तीभ्यः
पञ्चमीरूपयिष्यन्त्याः रूपयिष्यन्तीभ्याम् रूपयिष्यन्तीभ्यः
षष्ठीरूपयिष्यन्त्याः रूपयिष्यन्त्योः रूपयिष्यन्तीनाम्
सप्तमीरूपयिष्यन्त्याम् रूपयिष्यन्त्योः रूपयिष्यन्तीषु

समास रूपयिष्यन्ति रूपयिष्यन्ती

अव्यय ॰रूपयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria