तिङन्तावली रस

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरसयति रसयतः रसयन्ति
मध्यमरसयसि रसयथः रसयथ
उत्तमरसयामि रसयावः रसयामः


कर्मणिएकद्विबहु
प्रथमरस्यते रस्येते रस्यन्ते
मध्यमरस्यसे रस्येथे रस्यध्वे
उत्तमरस्ये रस्यावहे रस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरसयत् अरसयताम् अरसयन्
मध्यमअरसयः अरसयतम् अरसयत
उत्तमअरसयम् अरसयाव अरसयाम


कर्मणिएकद्विबहु
प्रथमअरस्यत अरस्येताम् अरस्यन्त
मध्यमअरस्यथाः अरस्येथाम् अरस्यध्वम्
उत्तमअरस्ये अरस्यावहि अरस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरसयेत् रसयेताम् रसयेयुः
मध्यमरसयेः रसयेतम् रसयेत
उत्तमरसयेयम् रसयेव रसयेम


कर्मणिएकद्विबहु
प्रथमरस्येत रस्येयाताम् रस्येरन्
मध्यमरस्येथाः रस्येयाथाम् रस्येध्वम्
उत्तमरस्येय रस्येवहि रस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरसयतु रसयताम् रसयन्तु
मध्यमरसय रसयतम् रसयत
उत्तमरसयानि रसयाव रसयाम


कर्मणिएकद्विबहु
प्रथमरस्यताम् रस्येताम् रस्यन्ताम्
मध्यमरस्यस्व रस्येथाम् रस्यध्वम्
उत्तमरस्यै रस्यावहै रस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरसयिष्यति रसयिष्यतः रसयिष्यन्ति
मध्यमरसयिष्यसि रसयिष्यथः रसयिष्यथ
उत्तमरसयिष्यामि रसयिष्यावः रसयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरसयिष्यते रसयिष्येते रसयिष्यन्ते
मध्यमरसयिष्यसे रसयिष्येथे रसयिष्यध्वे
उत्तमरसयिष्ये रसयिष्यावहे रसयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरसयिता रसयितारौ रसयितारः
मध्यमरसयितासि रसयितास्थः रसयितास्थ
उत्तमरसयितास्मि रसयितास्वः रसयितास्मः

कृदन्त

क्त
रसित m. n. रसिता f.

क्तवतु
रसितवत् m. n. रसितवती f.

शतृ
रसयत् m. n. रसयन्ती f.

शानच् कर्मणि
रस्यमान m. n. रस्यमाना f.

लुडादेश पर
रसयिष्यत् m. n. रसयिष्यन्ती f.

लुडादेश आत्म
रसयिष्यमाण m. n. रसयिष्यमाणा f.

तव्य
रसयितव्य m. n. रसयितव्या f.

यत्
रस्य m. n. रस्या f.

अनीयर्
रसनीय m. n. रसनीया f.

अव्यय

तुमुन्
रसयितुम्

क्त्वा
रसयित्वा

लिट्
रसयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria