सुबन्तावली ?रसयत्

Roma

पुमान्एकद्विबहु
प्रथमारसयन् रसयन्तौ रसयन्तः
सम्बोधनम्रसयन् रसयन्तौ रसयन्तः
द्वितीयारसयन्तम् रसयन्तौ रसयतः
तृतीयारसयता रसयद्भ्याम् रसयद्भिः
चतुर्थीरसयते रसयद्भ्याम् रसयद्भ्यः
पञ्चमीरसयतः रसयद्भ्याम् रसयद्भ्यः
षष्ठीरसयतः रसयतोः रसयताम्
सप्तमीरसयति रसयतोः रसयत्सु

समास रसयत्

अव्यय ॰रसयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria