सुबन्तावली ?रसयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारसयन्ती रसयन्त्यौ रसयन्त्यः
सम्बोधनम्रसयन्ति रसयन्त्यौ रसयन्त्यः
द्वितीयारसयन्तीम् रसयन्त्यौ रसयन्तीः
तृतीयारसयन्त्या रसयन्तीभ्याम् रसयन्तीभिः
चतुर्थीरसयन्त्यै रसयन्तीभ्याम् रसयन्तीभ्यः
पञ्चमीरसयन्त्याः रसयन्तीभ्याम् रसयन्तीभ्यः
षष्ठीरसयन्त्याः रसयन्त्योः रसयन्तीनाम्
सप्तमीरसयन्त्याम् रसयन्त्योः रसयन्तीषु

समास रसयन्ति रसयन्ती

अव्यय ॰रसयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria