तिङन्तावली रच्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरचयति रचयतः रचयन्ति
मध्यमरचयसि रचयथः रचयथ
उत्तमरचयामि रचयावः रचयामः


कर्मणिएकद्विबहु
प्रथमरच्यते रच्येते रच्यन्ते
मध्यमरच्यसे रच्येथे रच्यध्वे
उत्तमरच्ये रच्यावहे रच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरचयत् अरचयताम् अरचयन्
मध्यमअरचयः अरचयतम् अरचयत
उत्तमअरचयम् अरचयाव अरचयाम


कर्मणिएकद्विबहु
प्रथमअरच्यत अरच्येताम् अरच्यन्त
मध्यमअरच्यथाः अरच्येथाम् अरच्यध्वम्
उत्तमअरच्ये अरच्यावहि अरच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरचयेत् रचयेताम् रचयेयुः
मध्यमरचयेः रचयेतम् रचयेत
उत्तमरचयेयम् रचयेव रचयेम


कर्मणिएकद्विबहु
प्रथमरच्येत रच्येयाताम् रच्येरन्
मध्यमरच्येथाः रच्येयाथाम् रच्येध्वम्
उत्तमरच्येय रच्येवहि रच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरचयतु रचयताम् रचयन्तु
मध्यमरचय रचयतम् रचयत
उत्तमरचयानि रचयाव रचयाम


कर्मणिएकद्विबहु
प्रथमरच्यताम् रच्येताम् रच्यन्ताम्
मध्यमरच्यस्व रच्येथाम् रच्यध्वम्
उत्तमरच्यै रच्यावहै रच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरचयिष्यति रचयिष्यतः रचयिष्यन्ति
मध्यमरचयिष्यसि रचयिष्यथः रचयिष्यथ
उत्तमरचयिष्यामि रचयिष्यावः रचयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमरचयिता रचयितारौ रचयितारः
मध्यमरचयितासि रचयितास्थः रचयितास्थ
उत्तमरचयितास्मि रचयितास्वः रचयितास्मः


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअरीरचत् अरीरचताम् अरीरचन्
मध्यमअरीरचः अरीरचतम् अरीरचत
उत्तमअरीरचम् अरीरचाव अरीरचाम


कर्मणिएकद्विबहु
प्रथमअरचि
मध्यम
उत्तम

कृदन्त

क्त
रचित m. n. रचिता f.

क्तवतु
रचितवत् m. n. रचितवती f.

शतृ
रचयत् m. n. रचयन्ती f.

शानच् कर्मणि
रच्यमान m. n. रच्यमाना f.

लुडादेश पर
रचयिष्यत् m. n. रचयिष्यन्ती f.

तव्य
रचयितव्य m. n. रचयितव्या f.

यत्
रच्य m. n. रच्या f.

अनीयर्
रचनीय m. n. रचनीया f.

अव्यय

तुमुन्
रचयितुम्

क्त्वा
रचयित्वा

ल्यप्
॰रचय्य

लिट्
रचयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमरचयति रचयतः रचयन्ति
मध्यमरचयसि रचयथः रचयथ
उत्तमरचयामि रचयावः रचयामः


आत्मनेपदेएकद्विबहु
प्रथमरचयते रचयेते रचयन्ते
मध्यमरचयसे रचयेथे रचयध्वे
उत्तमरचये रचयावहे रचयामहे


कर्मणिएकद्विबहु
प्रथमरच्यते रच्येते रच्यन्ते
मध्यमरच्यसे रच्येथे रच्यध्वे
उत्तमरच्ये रच्यावहे रच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरचयत् अरचयताम् अरचयन्
मध्यमअरचयः अरचयतम् अरचयत
उत्तमअरचयम् अरचयाव अरचयाम


आत्मनेपदेएकद्विबहु
प्रथमअरचयत अरचयेताम् अरचयन्त
मध्यमअरचयथाः अरचयेथाम् अरचयध्वम्
उत्तमअरचये अरचयावहि अरचयामहि


कर्मणिएकद्विबहु
प्रथमअरच्यत अरच्येताम् अरच्यन्त
मध्यमअरच्यथाः अरच्येथाम् अरच्यध्वम्
उत्तमअरच्ये अरच्यावहि अरच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरचयेत् रचयेताम् रचयेयुः
मध्यमरचयेः रचयेतम् रचयेत
उत्तमरचयेयम् रचयेव रचयेम


आत्मनेपदेएकद्विबहु
प्रथमरचयेत रचयेयाताम् रचयेरन्
मध्यमरचयेथाः रचयेयाथाम् रचयेध्वम्
उत्तमरचयेय रचयेवहि रचयेमहि


कर्मणिएकद्विबहु
प्रथमरच्येत रच्येयाताम् रच्येरन्
मध्यमरच्येथाः रच्येयाथाम् रच्येध्वम्
उत्तमरच्येय रच्येवहि रच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरचयतु रचयताम् रचयन्तु
मध्यमरचय रचयतम् रचयत
उत्तमरचयानि रचयाव रचयाम


आत्मनेपदेएकद्विबहु
प्रथमरचयताम् रचयेताम् रचयन्ताम्
मध्यमरचयस्व रचयेथाम् रचयध्वम्
उत्तमरचयै रचयावहै रचयामहै


कर्मणिएकद्विबहु
प्रथमरच्यताम् रच्येताम् रच्यन्ताम्
मध्यमरच्यस्व रच्येथाम् रच्यध्वम्
उत्तमरच्यै रच्यावहै रच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरचयिष्यति रचयिष्यतः रचयिष्यन्ति
मध्यमरचयिष्यसि रचयिष्यथः रचयिष्यथ
उत्तमरचयिष्यामि रचयिष्यावः रचयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरचयिष्यते रचयिष्येते रचयिष्यन्ते
मध्यमरचयिष्यसे रचयिष्येथे रचयिष्यध्वे
उत्तमरचयिष्ये रचयिष्यावहे रचयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरचयिता रचयितारौ रचयितारः
मध्यमरचयितासि रचयितास्थः रचयितास्थ
उत्तमरचयितास्मि रचयितास्वः रचयितास्मः

कृदन्त

क्त
रचित m. n. रचिता f.

क्तवतु
रचितवत् m. n. रचितवती f.

शतृ
रचयत् m. n. रचयन्ती f.

शानच्
रचयमान m. n. रचयमाना f.

शानच् कर्मणि
रच्यमान m. n. रच्यमाना f.

लुडादेश पर
रचयिष्यत् m. n. रचयिष्यन्ती f.

लुडादेश आत्म
रचयिष्यमाण m. n. रचयिष्यमाणा f.

यत्
रच्य m. n. रच्या f.

अनीयर्
रचनीय m. n. रचनीया f.

तव्य
रचयितव्य m. n. रचयितव्या f.

अव्यय

तुमुन्
रचयितुम्

क्त्वा
रचयित्वा

ल्यप्
॰रचय्य

लिट्
रचयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria