सुबन्तावली ?रचयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमारचयत् रचयन्ती रचयती रचयन्ति
सम्बोधनम्रचयत् रचयन्ती रचयती रचयन्ति
द्वितीयारचयत् रचयन्ती रचयती रचयन्ति
तृतीयारचयता रचयद्भ्याम् रचयद्भिः
चतुर्थीरचयते रचयद्भ्याम् रचयद्भ्यः
पञ्चमीरचयतः रचयद्भ्याम् रचयद्भ्यः
षष्ठीरचयतः रचयतोः रचयताम्
सप्तमीरचयति रचयतोः रचयत्सु

अव्यय ॰रचयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria