सुबन्तावली ?रचयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारचयन्ती रचयन्त्यौ रचयन्त्यः
सम्बोधनम्रचयन्ति रचयन्त्यौ रचयन्त्यः
द्वितीयारचयन्तीम् रचयन्त्यौ रचयन्तीः
तृतीयारचयन्त्या रचयन्तीभ्याम् रचयन्तीभिः
चतुर्थीरचयन्त्यै रचयन्तीभ्याम् रचयन्तीभ्यः
पञ्चमीरचयन्त्याः रचयन्तीभ्याम् रचयन्तीभ्यः
षष्ठीरचयन्त्याः रचयन्त्योः रचयन्तीनाम्
सप्तमीरचयन्त्याम् रचयन्त्योः रचयन्तीषु

समास रचयन्ति रचयन्ती

अव्यय ॰रचयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria