सुबन्तावली ?प्रीणयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाप्रीणयिष्यमाणा प्रीणयिष्यमाणे प्रीणयिष्यमाणाः
सम्बोधनम्प्रीणयिष्यमाणे प्रीणयिष्यमाणे प्रीणयिष्यमाणाः
द्वितीयाप्रीणयिष्यमाणाम् प्रीणयिष्यमाणे प्रीणयिष्यमाणाः
तृतीयाप्रीणयिष्यमाणया प्रीणयिष्यमाणाभ्याम् प्रीणयिष्यमाणाभिः
चतुर्थीप्रीणयिष्यमाणायै प्रीणयिष्यमाणाभ्याम् प्रीणयिष्यमाणाभ्यः
पञ्चमीप्रीणयिष्यमाणायाः प्रीणयिष्यमाणाभ्याम् प्रीणयिष्यमाणाभ्यः
षष्ठीप्रीणयिष्यमाणायाः प्रीणयिष्यमाणयोः प्रीणयिष्यमाणानाम्
सप्तमीप्रीणयिष्यमाणायाम् प्रीणयिष्यमाणयोः प्रीणयिष्यमाणासु

अव्यय ॰प्रीणयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria