सुबन्तावली ?प्रीणयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाप्रीणयिष्यन्ती प्रीणयिष्यन्त्यौ प्रीणयिष्यन्त्यः
सम्बोधनम्प्रीणयिष्यन्ति प्रीणयिष्यन्त्यौ प्रीणयिष्यन्त्यः
द्वितीयाप्रीणयिष्यन्तीम् प्रीणयिष्यन्त्यौ प्रीणयिष्यन्तीः
तृतीयाप्रीणयिष्यन्त्या प्रीणयिष्यन्तीभ्याम् प्रीणयिष्यन्तीभिः
चतुर्थीप्रीणयिष्यन्त्यै प्रीणयिष्यन्तीभ्याम् प्रीणयिष्यन्तीभ्यः
पञ्चमीप्रीणयिष्यन्त्याः प्रीणयिष्यन्तीभ्याम् प्रीणयिष्यन्तीभ्यः
षष्ठीप्रीणयिष्यन्त्याः प्रीणयिष्यन्त्योः प्रीणयिष्यन्तीनाम्
सप्तमीप्रीणयिष्यन्त्याम् प्रीणयिष्यन्त्योः प्रीणयिष्यन्तीषु

समास प्रीणयिष्यन्ति प्रीणयिष्यन्ती

अव्यय ॰प्रीणयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria