सुबन्तावली ?प्लावयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाप्लावयिष्यमाणः प्लावयिष्यमाणौ प्लावयिष्यमाणाः
सम्बोधनम्प्लावयिष्यमाण प्लावयिष्यमाणौ प्लावयिष्यमाणाः
द्वितीयाप्लावयिष्यमाणम् प्लावयिष्यमाणौ प्लावयिष्यमाणान्
तृतीयाप्लावयिष्यमाणेन प्लावयिष्यमाणाभ्याम् प्लावयिष्यमाणैः प्लावयिष्यमाणेभिः
चतुर्थीप्लावयिष्यमाणाय प्लावयिष्यमाणाभ्याम् प्लावयिष्यमाणेभ्यः
पञ्चमीप्लावयिष्यमाणात् प्लावयिष्यमाणाभ्याम् प्लावयिष्यमाणेभ्यः
षष्ठीप्लावयिष्यमाणस्य प्लावयिष्यमाणयोः प्लावयिष्यमाणानाम्
सप्तमीप्लावयिष्यमाणे प्लावयिष्यमाणयोः प्लावयिष्यमाणेषु

समास प्लावयिष्यमाण

अव्यय ॰प्लावयिष्यमाणम् ॰प्लावयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria