सुबन्तावली ?प्लवमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्लवमानम् प्लवमाने प्लवमानानि
सम्बोधनम्प्लवमान प्लवमाने प्लवमानानि
द्वितीयाप्लवमानम् प्लवमाने प्लवमानानि
तृतीयाप्लवमानेन प्लवमानाभ्याम् प्लवमानैः
चतुर्थीप्लवमानाय प्लवमानाभ्याम् प्लवमानेभ्यः
पञ्चमीप्लवमानात् प्लवमानाभ्याम् प्लवमानेभ्यः
षष्ठीप्लवमानस्य प्लवमानयोः प्लवमानानाम्
सप्तमीप्लवमाने प्लवमानयोः प्लवमानेषु

समास प्लवमान

अव्यय ॰प्लवमानम् ॰प्लवमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria