Conjugation tables of piś_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpiṃśāmi piṃśāvaḥ piṃśāmaḥ
Secondpiṃśasi piṃśathaḥ piṃśatha
Thirdpiṃśati piṃśataḥ piṃśanti


PassiveSingularDualPlural
Firstpiśye piśyāvahe piśyāmahe
Secondpiśyase piśyethe piśyadhve
Thirdpiśyate piśyete piśyante


Imperfect

ActiveSingularDualPlural
Firstapiṃśam apiṃśāva apiṃśāma
Secondapiṃśaḥ apiṃśatam apiṃśata
Thirdapiṃśat apiṃśatām apiṃśan


PassiveSingularDualPlural
Firstapiśye apiśyāvahi apiśyāmahi
Secondapiśyathāḥ apiśyethām apiśyadhvam
Thirdapiśyata apiśyetām apiśyanta


Optative

ActiveSingularDualPlural
Firstpiṃśeyam piṃśeva piṃśema
Secondpiṃśeḥ piṃśetam piṃśeta
Thirdpiṃśet piṃśetām piṃśeyuḥ


PassiveSingularDualPlural
Firstpiśyeya piśyevahi piśyemahi
Secondpiśyethāḥ piśyeyāthām piśyedhvam
Thirdpiśyeta piśyeyātām piśyeran


Imperative

ActiveSingularDualPlural
Firstpiṃśāni piṃśāva piṃśāma
Secondpiṃśa piṃśatam piṃśata
Thirdpiṃśatu piṃśatām piṃśantu


PassiveSingularDualPlural
Firstpiśyai piśyāvahai piśyāmahai
Secondpiśyasva piśyethām piśyadhvam
Thirdpiśyatām piśyetām piśyantām


Future

ActiveSingularDualPlural
Firstpeśiṣyāmi peśiṣyāvaḥ peśiṣyāmaḥ
Secondpeśiṣyasi peśiṣyathaḥ peśiṣyatha
Thirdpeśiṣyati peśiṣyataḥ peśiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstpeśitāsmi peśitāsvaḥ peśitāsmaḥ
Secondpeśitāsi peśitāsthaḥ peśitāstha
Thirdpeśitā peśitārau peśitāraḥ


Perfect

ActiveSingularDualPlural
Firstpipeśa pipiśiva pipiśima
Secondpipeśitha pipiśathuḥ pipiśa
Thirdpipeśa pipiśatuḥ pipiśuḥ


Benedictive

ActiveSingularDualPlural
Firstpiśyāsam piśyāsva piśyāsma
Secondpiśyāḥ piśyāstam piśyāsta
Thirdpiśyāt piśyāstām piśyāsuḥ

Participles

Past Passive Participle
piṣṭa m. n. piṣṭā f.

Past Active Participle
piṣṭavat m. n. piṣṭavatī f.

Present Active Participle
piṃśat m. n. piṃśantī f.

Present Passive Participle
piśyamāna m. n. piśyamānā f.

Future Active Participle
peśiṣyat m. n. peśiṣyantī f.

Future Passive Participle
peśitavya m. n. peśitavyā f.

Future Passive Participle
peśya m. n. peśyā f.

Future Passive Participle
peśanīya m. n. peśanīyā f.

Perfect Active Participle
pipiśvas m. n. pipiśuṣī f.

Indeclinable forms

Infinitive
peśitum

Absolutive
piṣṭvā

Absolutive
-piśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria