Declension table of ?peśiṣyat

Deva

MasculineSingularDualPlural
Nominativepeśiṣyan peśiṣyantau peśiṣyantaḥ
Vocativepeśiṣyan peśiṣyantau peśiṣyantaḥ
Accusativepeśiṣyantam peśiṣyantau peśiṣyataḥ
Instrumentalpeśiṣyatā peśiṣyadbhyām peśiṣyadbhiḥ
Dativepeśiṣyate peśiṣyadbhyām peśiṣyadbhyaḥ
Ablativepeśiṣyataḥ peśiṣyadbhyām peśiṣyadbhyaḥ
Genitivepeśiṣyataḥ peśiṣyatoḥ peśiṣyatām
Locativepeśiṣyati peśiṣyatoḥ peśiṣyatsu

Compound peśiṣyat -

Adverb -peśiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria