Declension table of ?peśitavya

Deva

MasculineSingularDualPlural
Nominativepeśitavyaḥ peśitavyau peśitavyāḥ
Vocativepeśitavya peśitavyau peśitavyāḥ
Accusativepeśitavyam peśitavyau peśitavyān
Instrumentalpeśitavyena peśitavyābhyām peśitavyaiḥ peśitavyebhiḥ
Dativepeśitavyāya peśitavyābhyām peśitavyebhyaḥ
Ablativepeśitavyāt peśitavyābhyām peśitavyebhyaḥ
Genitivepeśitavyasya peśitavyayoḥ peśitavyānām
Locativepeśitavye peśitavyayoḥ peśitavyeṣu

Compound peśitavya -

Adverb -peśitavyam -peśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria