Declension table of ?pipiśuṣī

Deva

FeminineSingularDualPlural
Nominativepipiśuṣī pipiśuṣyau pipiśuṣyaḥ
Vocativepipiśuṣi pipiśuṣyau pipiśuṣyaḥ
Accusativepipiśuṣīm pipiśuṣyau pipiśuṣīḥ
Instrumentalpipiśuṣyā pipiśuṣībhyām pipiśuṣībhiḥ
Dativepipiśuṣyai pipiśuṣībhyām pipiśuṣībhyaḥ
Ablativepipiśuṣyāḥ pipiśuṣībhyām pipiśuṣībhyaḥ
Genitivepipiśuṣyāḥ pipiśuṣyoḥ pipiśuṣīṇām
Locativepipiśuṣyām pipiśuṣyoḥ pipiśuṣīṣu

Compound pipiśuṣi - pipiśuṣī -

Adverb -pipiśuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria