तिङन्तावली पत्२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपत्यति पत्यतः पत्यन्ति
मध्यमपत्यसि पत्यथः पत्यथ
उत्तमपत्यामि पत्यावः पत्यामः


आत्मनेपदेएकद्विबहु
प्रथमपत्यते पत्येते पत्यन्ते
मध्यमपत्यसे पत्येथे पत्यध्वे
उत्तमपत्ये पत्यावहे पत्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपत्यत् अपत्यताम् अपत्यन्
मध्यमअपत्यः अपत्यतम् अपत्यत
उत्तमअपत्यम् अपत्याव अपत्याम


आत्मनेपदेएकद्विबहु
प्रथमअपत्यत अपत्येताम् अपत्यन्त
मध्यमअपत्यथाः अपत्येथाम् अपत्यध्वम्
उत्तमअपत्ये अपत्यावहि अपत्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपत्येत् पत्येताम् पत्येयुः
मध्यमपत्येः पत्येतम् पत्येत
उत्तमपत्येयम् पत्येव पत्येम


आत्मनेपदेएकद्विबहु
प्रथमपत्येत पत्येयाताम् पत्येरन्
मध्यमपत्येथाः पत्येयाथाम् पत्येध्वम्
उत्तमपत्येय पत्येवहि पत्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपत्यतु पत्यताम् पत्यन्तु
मध्यमपत्य पत्यतम् पत्यत
उत्तमपत्यानि पत्याव पत्याम


आत्मनेपदेएकद्विबहु
प्रथमपत्यताम् पत्येताम् पत्यन्ताम्
मध्यमपत्यस्व पत्येथाम् पत्यध्वम्
उत्तमपत्यै पत्यावहै पत्यामहै


लिट्

परस्मैपदेएकद्विबहु
प्रथमपपात पेततुः पेतुः
मध्यमपेतिथ पपत्थ पेतथुः पेत
उत्तमपपात पपत पेतिव पेतिम


आत्मनेपदेएकद्विबहु
प्रथमपेते पेताते पेतिरे
मध्यमपेतिषे पेताथे पेतिध्वे
उत्तमपेते पेतिवहे पेतिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपत्यात् पत्यास्ताम् पत्यासुः
मध्यमपत्याः पत्यास्तम् पत्यास्त
उत्तमपत्यासम् पत्यास्व पत्यास्म

कृदन्त

क्त
पत्त m. n. पत्ता f.

क्तवतु
पत्तवत् m. n. पत्तवती f.

शतृ
पत्यत् m. n. पत्यन्ती f.

शानच्
पत्यमान m. n. पत्यमाना f.

लिडादेश पर
पेतिवस् m. n. पेतुषी f.

लिडादेश आत्म
पेतान m. n. पेताना f.

अव्यय

क्त्वा
पत्त्वा

ल्यप्
॰पत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria