Conjugation tables of pat_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpatyāmi patyāvaḥ patyāmaḥ
Secondpatyasi patyathaḥ patyatha
Thirdpatyati patyataḥ patyanti


MiddleSingularDualPlural
Firstpatye patyāvahe patyāmahe
Secondpatyase patyethe patyadhve
Thirdpatyate patyete patyante


Imperfect

ActiveSingularDualPlural
Firstapatyam apatyāva apatyāma
Secondapatyaḥ apatyatam apatyata
Thirdapatyat apatyatām apatyan


MiddleSingularDualPlural
Firstapatye apatyāvahi apatyāmahi
Secondapatyathāḥ apatyethām apatyadhvam
Thirdapatyata apatyetām apatyanta


Optative

ActiveSingularDualPlural
Firstpatyeyam patyeva patyema
Secondpatyeḥ patyetam patyeta
Thirdpatyet patyetām patyeyuḥ


MiddleSingularDualPlural
Firstpatyeya patyevahi patyemahi
Secondpatyethāḥ patyeyāthām patyedhvam
Thirdpatyeta patyeyātām patyeran


Imperative

ActiveSingularDualPlural
Firstpatyāni patyāva patyāma
Secondpatya patyatam patyata
Thirdpatyatu patyatām patyantu


MiddleSingularDualPlural
Firstpatyai patyāvahai patyāmahai
Secondpatyasva patyethām patyadhvam
Thirdpatyatām patyetām patyantām


Perfect

ActiveSingularDualPlural
Firstpapāta papata petiva petima
Secondpetitha papattha petathuḥ peta
Thirdpapāta petatuḥ petuḥ


MiddleSingularDualPlural
Firstpete petivahe petimahe
Secondpetiṣe petāthe petidhve
Thirdpete petāte petire


Benedictive

ActiveSingularDualPlural
Firstpatyāsam patyāsva patyāsma
Secondpatyāḥ patyāstam patyāsta
Thirdpatyāt patyāstām patyāsuḥ

Participles

Past Passive Participle
patta m. n. pattā f.

Past Active Participle
pattavat m. n. pattavatī f.

Present Active Participle
patyat m. n. patyantī f.

Present Middle Participle
patyamāna m. n. patyamānā f.

Perfect Active Participle
petivas m. n. petuṣī f.

Perfect Middle Participle
petāna m. n. petānā f.

Indeclinable forms

Absolutive
pattvā

Absolutive
-patya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria