सुबन्तावली ?पत्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमापत्यत् पत्यन्ती पत्यती पत्यन्ति
सम्बोधनम्पत्यत् पत्यन्ती पत्यती पत्यन्ति
द्वितीयापत्यत् पत्यन्ती पत्यती पत्यन्ति
तृतीयापत्यता पत्यद्भ्याम् पत्यद्भिः
चतुर्थीपत्यते पत्यद्भ्याम् पत्यद्भ्यः
पञ्चमीपत्यतः पत्यद्भ्याम् पत्यद्भ्यः
षष्ठीपत्यतः पत्यतोः पत्यताम्
सप्तमीपत्यति पत्यतोः पत्यत्सु

अव्यय ॰पत्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria