तिङन्तावली
नश्१
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नशति
नशतः
नशन्ति
मध्यम
नशसि
नशथः
नशथ
उत्तम
नशामि
नशावः
नशामः
कर्मणि
एक
द्वि
बहु
प्रथम
नश्यते
नश्येते
नश्यन्ते
मध्यम
नश्यसे
नश्येथे
नश्यध्वे
उत्तम
नश्ये
नश्यावहे
नश्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अनशत्
अनशताम्
अनशन्
मध्यम
अनशः
अनशतम्
अनशत
उत्तम
अनशम्
अनशाव
अनशाम
कर्मणि
एक
द्वि
बहु
प्रथम
अनश्यत
अनश्येताम्
अनश्यन्त
मध्यम
अनश्यथाः
अनश्येथाम्
अनश्यध्वम्
उत्तम
अनश्ये
अनश्यावहि
अनश्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नशेत्
नशेताम्
नशेयुः
मध्यम
नशेः
नशेतम्
नशेत
उत्तम
नशेयम्
नशेव
नशेम
कर्मणि
एक
द्वि
बहु
प्रथम
नश्येत
नश्येयाताम्
नश्येरन्
मध्यम
नश्येथाः
नश्येयाथाम्
नश्येध्वम्
उत्तम
नश्येय
नश्येवहि
नश्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नशतु
नशताम्
नशन्तु
मध्यम
नश
नशतम्
नशत
उत्तम
नशानि
नशाव
नशाम
कर्मणि
एक
द्वि
बहु
प्रथम
नश्यताम्
नश्येताम्
नश्यन्ताम्
मध्यम
नश्यस्व
नश्येथाम्
नश्यध्वम्
उत्तम
नश्यै
नश्यावहै
नश्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नशिष्यति
नङ्क्ष्यति
नशिष्यतः
नङ्क्ष्यतः
नशिष्यन्ति
नङ्क्ष्यन्ति
मध्यम
नशिष्यसि
नङ्क्ष्यसि
नशिष्यथः
नङ्क्ष्यथः
नशिष्यथ
नङ्क्ष्यथ
उत्तम
नशिष्यामि
नङ्क्ष्यामि
नशिष्यावः
नङ्क्ष्यावः
नशिष्यामः
नङ्क्ष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नष्टा
नशिता
नंष्टा
नष्टारौ
नशितारौ
नंष्टारौ
नष्टारः
नशितारः
नंष्टारः
मध्यम
नष्टासि
नशितासि
नंष्टासि
नष्टास्थः
नशितास्थः
नंष्टास्थः
नष्टास्थ
नशितास्थ
नंष्टास्थ
उत्तम
नष्टास्मि
नशितास्मि
नंष्टास्मि
नष्टास्वः
नशितास्वः
नंष्टास्वः
नष्टास्मः
नशितास्मः
नंष्टास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ननाश
नेशतुः
नेशुः
मध्यम
नेशिथ
ननंष्ठ
नेशथुः
नेश
उत्तम
ननाश
ननश
नेशिव
नेशिम
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अनेशत्
अनीनशत्
अनेशताम्
अनीनशताम्
अनेशन्
अनीनशन्
मध्यम
अनेशः
अनीनशः
अनेशतम्
अनीनशतम्
अनेशत
अनीनशत
उत्तम
अनेशम्
अनीनशम्
अनेशाव
अनीनशाव
अनेशाम
अनीनशाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अनीनशत
अनीनशेताम्
अनीनशन्त
मध्यम
अनीनशथाः
अनीनशेथाम्
अनीनशध्वम्
उत्तम
अनीनशे
अनीनशावहि
अनीनशामहि
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नश्यात्
नश्यास्ताम्
नश्यासुः
मध्यम
नश्याः
नश्यास्तम्
नश्यास्त
उत्तम
नश्यासम्
नश्यास्व
नश्यास्म
कृदन्त
क्त
नशित
m.
n.
नशिता
f.
क्त
नष्ट
m.
n.
नष्टा
f.
क्तवतु
नष्टवत्
m.
n.
नष्टवती
f.
क्तवतु
नशितवत्
m.
n.
नशितवती
f.
शतृ
नशत्
m.
n.
नशन्ती
f.
शानच् कर्मणि
नश्यमान
m.
n.
नश्यमाना
f.
लुडादेश पर
नङ्क्ष्यत्
m.
n.
नङ्क्ष्यन्ती
f.
लुडादेश पर
नशिष्यत्
m.
n.
नशिष्यन्ती
f.
यत्
नष्टव्य
m.
n.
नष्टव्या
f.
तव्य
नशितव्य
m.
n.
नशितव्या
f.
यत्
नंष्टव्य
m.
n.
नंष्टव्या
f.
यत्
नाश्य
m.
n.
नाश्या
f.
अनीयर्
नशनीय
m.
n.
नशनीया
f.
लिडादेश पर
नेशिवस्
m.
n.
नेशुषी
f.
अव्यय
तुमुन्
नष्टुम्
तुमुन्
नशितुम्
तुमुन्
नंष्टुम्
क्त्वा
नाशम्
क्त्वा
नष्ट्वा
क्त्वा
नशित्वा
ल्यप्
॰नाशम्
ल्यप्
॰नश्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नाशयति
नाशयतः
नाशयन्ति
मध्यम
नाशयसि
नाशयथः
नाशयथ
उत्तम
नाशयामि
नाशयावः
नाशयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नाशयते
नाशयेते
नाशयन्ते
मध्यम
नाशयसे
नाशयेथे
नाशयध्वे
उत्तम
नाशये
नाशयावहे
नाशयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
नाश्यते
नाश्येते
नाश्यन्ते
मध्यम
नाश्यसे
नाश्येथे
नाश्यध्वे
उत्तम
नाश्ये
नाश्यावहे
नाश्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अनाशयत्
अनाशयताम्
अनाशयन्
मध्यम
अनाशयः
अनाशयतम्
अनाशयत
उत्तम
अनाशयम्
अनाशयाव
अनाशयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अनाशयत
अनाशयेताम्
अनाशयन्त
मध्यम
अनाशयथाः
अनाशयेथाम्
अनाशयध्वम्
उत्तम
अनाशये
अनाशयावहि
अनाशयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अनाश्यत
अनाश्येताम्
अनाश्यन्त
मध्यम
अनाश्यथाः
अनाश्येथाम्
अनाश्यध्वम्
उत्तम
अनाश्ये
अनाश्यावहि
अनाश्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नाशयेत्
नाशयेताम्
नाशयेयुः
मध्यम
नाशयेः
नाशयेतम्
नाशयेत
उत्तम
नाशयेयम्
नाशयेव
नाशयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नाशयेत
नाशयेयाताम्
नाशयेरन्
मध्यम
नाशयेथाः
नाशयेयाथाम्
नाशयेध्वम्
उत्तम
नाशयेय
नाशयेवहि
नाशयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
नाश्येत
नाश्येयाताम्
नाश्येरन्
मध्यम
नाश्येथाः
नाश्येयाथाम्
नाश्येध्वम्
उत्तम
नाश्येय
नाश्येवहि
नाश्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नाशयतु
नाशयताम्
नाशयन्तु
मध्यम
नाशय
नाशयतम्
नाशयत
उत्तम
नाशयानि
नाशयाव
नाशयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नाशयताम्
नाशयेताम्
नाशयन्ताम्
मध्यम
नाशयस्व
नाशयेथाम्
नाशयध्वम्
उत्तम
नाशयै
नाशयावहै
नाशयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
नाश्यताम्
नाश्येताम्
नाश्यन्ताम्
मध्यम
नाश्यस्व
नाश्येथाम्
नाश्यध्वम्
उत्तम
नाश्यै
नाश्यावहै
नाश्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नाशयिष्यति
नाशयिष्यतः
नाशयिष्यन्ति
मध्यम
नाशयिष्यसि
नाशयिष्यथः
नाशयिष्यथ
उत्तम
नाशयिष्यामि
नाशयिष्यावः
नाशयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नाशयिष्यते
नाशयिष्येते
नाशयिष्यन्ते
मध्यम
नाशयिष्यसे
नाशयिष्येथे
नाशयिष्यध्वे
उत्तम
नाशयिष्ये
नाशयिष्यावहे
नाशयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नाशयिता
नाशयितारौ
नाशयितारः
मध्यम
नाशयितासि
नाशयितास्थः
नाशयितास्थ
उत्तम
नाशयितास्मि
नाशयितास्वः
नाशयितास्मः
कृदन्त
क्त
नाशित
m.
n.
नाशिता
f.
क्तवतु
नाशितवत्
m.
n.
नाशितवती
f.
शतृ
नाशयत्
m.
n.
नाशयन्ती
f.
शानच्
नाशयमान
m.
n.
नाशयमाना
f.
शानच् कर्मणि
नाश्यमान
m.
n.
नाश्यमाना
f.
लुडादेश पर
नाशयिष्यत्
m.
n.
नाशयिष्यन्ती
f.
लुडादेश आत्म
नाशयिष्यमाण
m.
n.
नाशयिष्यमाणा
f.
यत्
नाश्य
m.
n.
नाश्या
f.
अनीयर्
नाशनीय
m.
n.
नाशनीया
f.
तव्य
नाशयितव्य
m.
n.
नाशयितव्या
f.
अव्यय
तुमुन्
नाशयितुम्
क्त्वा
नाशयित्वा
ल्यप्
॰नाश्य
लिट्
नाशयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023