तिङन्तावली नश्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनशति नशतः नशन्ति
मध्यमनशसि नशथः नशथ
उत्तमनशामि नशावः नशामः


कर्मणिएकद्विबहु
प्रथमनश्यते नश्येते नश्यन्ते
मध्यमनश्यसे नश्येथे नश्यध्वे
उत्तमनश्ये नश्यावहे नश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनशत् अनशताम् अनशन्
मध्यमअनशः अनशतम् अनशत
उत्तमअनशम् अनशाव अनशाम


कर्मणिएकद्विबहु
प्रथमअनश्यत अनश्येताम् अनश्यन्त
मध्यमअनश्यथाः अनश्येथाम् अनश्यध्वम्
उत्तमअनश्ये अनश्यावहि अनश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनशेत् नशेताम् नशेयुः
मध्यमनशेः नशेतम् नशेत
उत्तमनशेयम् नशेव नशेम


कर्मणिएकद्विबहु
प्रथमनश्येत नश्येयाताम् नश्येरन्
मध्यमनश्येथाः नश्येयाथाम् नश्येध्वम्
उत्तमनश्येय नश्येवहि नश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनशतु नशताम् नशन्तु
मध्यमनश नशतम् नशत
उत्तमनशानि नशाव नशाम


कर्मणिएकद्विबहु
प्रथमनश्यताम् नश्येताम् नश्यन्ताम्
मध्यमनश्यस्व नश्येथाम् नश्यध्वम्
उत्तमनश्यै नश्यावहै नश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनशिष्यति नङ्क्ष्यति नशिष्यतः नङ्क्ष्यतः नशिष्यन्ति नङ्क्ष्यन्ति
मध्यमनशिष्यसि नङ्क्ष्यसि नशिष्यथः नङ्क्ष्यथः नशिष्यथ नङ्क्ष्यथ
उत्तमनशिष्यामि नङ्क्ष्यामि नशिष्यावः नङ्क्ष्यावः नशिष्यामः नङ्क्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमनष्टा नशिता नंष्टा नष्टारौ नशितारौ नंष्टारौ नष्टारः नशितारः नंष्टारः
मध्यमनष्टासि नशितासि नंष्टासि नष्टास्थः नशितास्थः नंष्टास्थः नष्टास्थ नशितास्थ नंष्टास्थ
उत्तमनष्टास्मि नशितास्मि नंष्टास्मि नष्टास्वः नशितास्वः नंष्टास्वः नष्टास्मः नशितास्मः नंष्टास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमननाश नेशतुः नेशुः
मध्यमनेशिथ ननंष्ठ नेशथुः नेश
उत्तमननाश ननश नेशिव नेशिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअनेशत् अनीनशत् अनेशताम् अनीनशताम् अनेशन् अनीनशन्
मध्यमअनेशः अनीनशः अनेशतम् अनीनशतम् अनेशत अनीनशत
उत्तमअनेशम् अनीनशम् अनेशाव अनीनशाव अनेशाम अनीनशाम


आत्मनेपदेएकद्विबहु
प्रथमअनीनशत अनीनशेताम् अनीनशन्त
मध्यमअनीनशथाः अनीनशेथाम् अनीनशध्वम्
उत्तमअनीनशे अनीनशावहि अनीनशामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनश्यात् नश्यास्ताम् नश्यासुः
मध्यमनश्याः नश्यास्तम् नश्यास्त
उत्तमनश्यासम् नश्यास्व नश्यास्म

कृदन्त

क्त
नशित m. n. नशिता f.

क्त
नष्ट m. n. नष्टा f.

क्तवतु
नष्टवत् m. n. नष्टवती f.

क्तवतु
नशितवत् m. n. नशितवती f.

शतृ
नशत् m. n. नशन्ती f.

शानच् कर्मणि
नश्यमान m. n. नश्यमाना f.

लुडादेश पर
नङ्क्ष्यत् m. n. नङ्क्ष्यन्ती f.

लुडादेश पर
नशिष्यत् m. n. नशिष्यन्ती f.

यत्
नष्टव्य m. n. नष्टव्या f.

तव्य
नशितव्य m. n. नशितव्या f.

यत्
नंष्टव्य m. n. नंष्टव्या f.

यत्
नाश्य m. n. नाश्या f.

अनीयर्
नशनीय m. n. नशनीया f.

लिडादेश पर
नेशिवस् m. n. नेशुषी f.

अव्यय

तुमुन्
नष्टुम्

तुमुन्
नशितुम्

तुमुन्
नंष्टुम्

क्त्वा
नष्ट्वा

क्त्वा
नशित्वा

ल्यप्
॰नश्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमनाशयति नाशयतः नाशयन्ति
मध्यमनाशयसि नाशयथः नाशयथ
उत्तमनाशयामि नाशयावः नाशयामः


आत्मनेपदेएकद्विबहु
प्रथमनाशयते नाशयेते नाशयन्ते
मध्यमनाशयसे नाशयेथे नाशयध्वे
उत्तमनाशये नाशयावहे नाशयामहे


कर्मणिएकद्विबहु
प्रथमनाश्यते नाश्येते नाश्यन्ते
मध्यमनाश्यसे नाश्येथे नाश्यध्वे
उत्तमनाश्ये नाश्यावहे नाश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनाशयत् अनाशयताम् अनाशयन्
मध्यमअनाशयः अनाशयतम् अनाशयत
उत्तमअनाशयम् अनाशयाव अनाशयाम


आत्मनेपदेएकद्विबहु
प्रथमअनाशयत अनाशयेताम् अनाशयन्त
मध्यमअनाशयथाः अनाशयेथाम् अनाशयध्वम्
उत्तमअनाशये अनाशयावहि अनाशयामहि


कर्मणिएकद्विबहु
प्रथमअनाश्यत अनाश्येताम् अनाश्यन्त
मध्यमअनाश्यथाः अनाश्येथाम् अनाश्यध्वम्
उत्तमअनाश्ये अनाश्यावहि अनाश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनाशयेत् नाशयेताम् नाशयेयुः
मध्यमनाशयेः नाशयेतम् नाशयेत
उत्तमनाशयेयम् नाशयेव नाशयेम


आत्मनेपदेएकद्विबहु
प्रथमनाशयेत नाशयेयाताम् नाशयेरन्
मध्यमनाशयेथाः नाशयेयाथाम् नाशयेध्वम्
उत्तमनाशयेय नाशयेवहि नाशयेमहि


कर्मणिएकद्विबहु
प्रथमनाश्येत नाश्येयाताम् नाश्येरन्
मध्यमनाश्येथाः नाश्येयाथाम् नाश्येध्वम्
उत्तमनाश्येय नाश्येवहि नाश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनाशयतु नाशयताम् नाशयन्तु
मध्यमनाशय नाशयतम् नाशयत
उत्तमनाशयानि नाशयाव नाशयाम


आत्मनेपदेएकद्विबहु
प्रथमनाशयताम् नाशयेताम् नाशयन्ताम्
मध्यमनाशयस्व नाशयेथाम् नाशयध्वम्
उत्तमनाशयै नाशयावहै नाशयामहै


कर्मणिएकद्विबहु
प्रथमनाश्यताम् नाश्येताम् नाश्यन्ताम्
मध्यमनाश्यस्व नाश्येथाम् नाश्यध्वम्
उत्तमनाश्यै नाश्यावहै नाश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनाशयिष्यति नाशयिष्यतः नाशयिष्यन्ति
मध्यमनाशयिष्यसि नाशयिष्यथः नाशयिष्यथ
उत्तमनाशयिष्यामि नाशयिष्यावः नाशयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनाशयिष्यते नाशयिष्येते नाशयिष्यन्ते
मध्यमनाशयिष्यसे नाशयिष्येथे नाशयिष्यध्वे
उत्तमनाशयिष्ये नाशयिष्यावहे नाशयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनाशयिता नाशयितारौ नाशयितारः
मध्यमनाशयितासि नाशयितास्थः नाशयितास्थ
उत्तमनाशयितास्मि नाशयितास्वः नाशयितास्मः

कृदन्त

क्त
नाशित m. n. नाशिता f.

क्तवतु
नाशितवत् m. n. नाशितवती f.

शतृ
नाशयत् m. n. नाशयन्ती f.

शानच्
नाशयमान m. n. नाशयमाना f.

शानच् कर्मणि
नाश्यमान m. n. नाश्यमाना f.

लुडादेश पर
नाशयिष्यत् m. n. नाशयिष्यन्ती f.

लुडादेश आत्म
नाशयिष्यमाण m. n. नाशयिष्यमाणा f.

यत्
नाश्य m. n. नाश्या f.

अनीयर्
नाशनीय m. n. नाशनीया f.

तव्य
नाशयितव्य m. n. नाशयितव्या f.

अव्यय

तुमुन्
नाशयितुम्

क्त्वा
नाशयित्वा

ल्यप्
॰नाश्य

लिट्
नाशयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria