सुबन्तावली ?नशत्

Roma

पुमान्एकद्विबहु
प्रथमानशन् नशन्तौ नशन्तः
सम्बोधनम्नशन् नशन्तौ नशन्तः
द्वितीयानशन्तम् नशन्तौ नशतः
तृतीयानशता नशद्भ्याम् नशद्भिः
चतुर्थीनशते नशद्भ्याम् नशद्भ्यः
पञ्चमीनशतः नशद्भ्याम् नशद्भ्यः
षष्ठीनशतः नशतोः नशताम्
सप्तमीनशति नशतोः नशत्सु

समास नशत्

अव्यय ॰नशन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria