सुबन्तावली ?नाशयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानाशयिष्यन्ती नाशयिष्यन्त्यौ नाशयिष्यन्त्यः
सम्बोधनम्नाशयिष्यन्ति नाशयिष्यन्त्यौ नाशयिष्यन्त्यः
द्वितीयानाशयिष्यन्तीम् नाशयिष्यन्त्यौ नाशयिष्यन्तीः
तृतीयानाशयिष्यन्त्या नाशयिष्यन्तीभ्याम् नाशयिष्यन्तीभिः
चतुर्थीनाशयिष्यन्त्यै नाशयिष्यन्तीभ्याम् नाशयिष्यन्तीभ्यः
पञ्चमीनाशयिष्यन्त्याः नाशयिष्यन्तीभ्याम् नाशयिष्यन्तीभ्यः
षष्ठीनाशयिष्यन्त्याः नाशयिष्यन्त्योः नाशयिष्यन्तीनाम्
सप्तमीनाशयिष्यन्त्याम् नाशयिष्यन्त्योः नाशयिष्यन्तीषु

समास नाशयिष्यन्ति नाशयिष्यन्ती

अव्यय ॰नाशयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria