सुबन्तावली ?नष्टवत्

Roma

पुमान्एकद्विबहु
प्रथमानष्टवान् नष्टवन्तौ नष्टवन्तः
सम्बोधनम्नष्टवन् नष्टवन्तौ नष्टवन्तः
द्वितीयानष्टवन्तम् नष्टवन्तौ नष्टवतः
तृतीयानष्टवता नष्टवद्भ्याम् नष्टवद्भिः
चतुर्थीनष्टवते नष्टवद्भ्याम् नष्टवद्भ्यः
पञ्चमीनष्टवतः नष्टवद्भ्याम् नष्टवद्भ्यः
षष्ठीनष्टवतः नष्टवतोः नष्टवताम्
सप्तमीनष्टवति नष्टवतोः नष्टवत्सु

समास नष्टवत्

अव्यय ॰नष्टवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria