Conjugation tables of muc_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmuñcāmi muñcāvaḥ muñcāmaḥ
Secondmuñcasi muñcathaḥ muñcatha
Thirdmuñcati muñcataḥ muñcanti


MiddleSingularDualPlural
Firstmuñce muñcāvahe muñcāmahe
Secondmuñcase muñcethe muñcadhve
Thirdmuñcate muñcete muñcante


PassiveSingularDualPlural
Firstmucye mucyāvahe mucyāmahe
Secondmucyase mucyethe mucyadhve
Thirdmucyate mucyete mucyante


Imperfect

ActiveSingularDualPlural
Firstamuñcam amuñcāva amuñcāma
Secondamuñcaḥ amuñcatam amuñcata
Thirdamuñcat amuñcatām amuñcan


MiddleSingularDualPlural
Firstamuñce amuñcāvahi amuñcāmahi
Secondamuñcathāḥ amuñcethām amuñcadhvam
Thirdamuñcata amuñcetām amuñcanta


PassiveSingularDualPlural
Firstamucye amucyāvahi amucyāmahi
Secondamucyathāḥ amucyethām amucyadhvam
Thirdamucyata amucyetām amucyanta


Optative

ActiveSingularDualPlural
Firstmuñceyam muñceva muñcema
Secondmuñceḥ muñcetam muñceta
Thirdmuñcet muñcetām muñceyuḥ


MiddleSingularDualPlural
Firstmuñceya muñcevahi muñcemahi
Secondmuñcethāḥ muñceyāthām muñcedhvam
Thirdmuñceta muñceyātām muñceran


PassiveSingularDualPlural
Firstmucyeya mucyevahi mucyemahi
Secondmucyethāḥ mucyeyāthām mucyedhvam
Thirdmucyeta mucyeyātām mucyeran


Imperative

ActiveSingularDualPlural
Firstmuñcāni muñcāva muñcāma
Secondmuñca muñcatam muñcata
Thirdmuñcatu muñcatām muñcantu


MiddleSingularDualPlural
Firstmuñcai muñcāvahai muñcāmahai
Secondmuñcasva muñcethām muñcadhvam
Thirdmuñcatām muñcetām muñcantām


PassiveSingularDualPlural
Firstmucyai mucyāvahai mucyāmahai
Secondmucyasva mucyethām mucyadhvam
Thirdmucyatām mucyetām mucyantām


Future

ActiveSingularDualPlural
Firstmokṣyāmi mokṣyāvaḥ mokṣyāmaḥ
Secondmokṣyasi mokṣyathaḥ mokṣyatha
Thirdmokṣyati mokṣyataḥ mokṣyanti


MiddleSingularDualPlural
Firstmokṣye mokṣyāvahe mokṣyāmahe
Secondmokṣyase mokṣyethe mokṣyadhve
Thirdmokṣyate mokṣyete mokṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmoktāsmi moktāsvaḥ moktāsmaḥ
Secondmoktāsi moktāsthaḥ moktāstha
Thirdmoktā moktārau moktāraḥ


Perfect

ActiveSingularDualPlural
Firstmumoca mumuciva mumucima
Secondmumocitha mumucathuḥ mumuca
Thirdmumoca mumucatuḥ mumucuḥ


MiddleSingularDualPlural
Firstmumuce mumucivahe mumucimahe
Secondmumuciṣe mumucāthe mumucidhve
Thirdmumuce mumucāte mumucire


Aorist

ActiveSingularDualPlural
Firstamocam amūmucam amucam amūmucāva amucva amucāva amūmucāma amucma amucāma
Secondamok amūmucaḥ amucaḥ amūmucatam amucatam amuktam amūmucata amucata amukta
Thirdamok amūmucat amucat amūmucatām amucatām amuktām amūmucan amucan amucan


MiddleSingularDualPlural
Firstamūmuce amuce amūmucāvahi amucāvahi amūmucāmahi amucāmahi
Secondamūmucathāḥ amucathāḥ amūmucethām amucethām amūmucadhvam amucadhvam
Thirdamūmucata amucata amūmucetām amucetām amūmucanta amucanta


PassiveSingularDualPlural
First
Second
Thirdamoci


Benedictive

ActiveSingularDualPlural
Firstmucyāsam mucyāsva mucyāsma
Secondmucyāḥ mucyāstam mucyāsta
Thirdmucyāt mucyāstām mucyāsuḥ


MiddleSingularDualPlural
Firstmukṣīya
Second
Third

Participles

Past Passive Participle
mukta m. n. muktā f.

Past Active Participle
muktavat m. n. muktavatī f.

Present Active Participle
muñcat m. n. muñcantī f.

Present Middle Participle
muñcāna m. n. muñcānā f.

Present Passive Participle
mucyamāna m. n. mucyamānā f.

Future Active Participle
mokṣyat m. n. mokṣyantī f.

Future Middle Participle
mokṣyamāṇa m. n. mokṣyamāṇā f.

Future Passive Participle
moktavya m. n. moktavyā f.

Future Passive Participle
mokya m. n. mokyā f.

Future Passive Participle
mocanīya m. n. mocanīyā f.

Perfect Active Participle
mumucvas m. n. mumucuṣī f.

Perfect Middle Participle
mumucāna m. n. mumucānā f.

Indeclinable forms

Infinitive
moktum

Absolutive
muktvā

Absolutive
-mucya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstmocayāmi mocayāvaḥ mocayāmaḥ
Secondmocayasi mocayathaḥ mocayatha
Thirdmocayati mocayataḥ mocayanti


MiddleSingularDualPlural
Firstmocaye mocayāvahe mocayāmahe
Secondmocayase mocayethe mocayadhve
Thirdmocayate mocayete mocayante


PassiveSingularDualPlural
Firstmocye mocyāvahe mocyāmahe
Secondmocyase mocyethe mocyadhve
Thirdmocyate mocyete mocyante


Imperfect

ActiveSingularDualPlural
Firstamocayam amocayāva amocayāma
Secondamocayaḥ amocayatam amocayata
Thirdamocayat amocayatām amocayan


MiddleSingularDualPlural
Firstamocaye amocayāvahi amocayāmahi
Secondamocayathāḥ amocayethām amocayadhvam
Thirdamocayata amocayetām amocayanta


PassiveSingularDualPlural
Firstamocye amocyāvahi amocyāmahi
Secondamocyathāḥ amocyethām amocyadhvam
Thirdamocyata amocyetām amocyanta


Optative

ActiveSingularDualPlural
Firstmocayeyam mocayeva mocayema
Secondmocayeḥ mocayetam mocayeta
Thirdmocayet mocayetām mocayeyuḥ


MiddleSingularDualPlural
Firstmocayeya mocayevahi mocayemahi
Secondmocayethāḥ mocayeyāthām mocayedhvam
Thirdmocayeta mocayeyātām mocayeran


PassiveSingularDualPlural
Firstmocyeya mocyevahi mocyemahi
Secondmocyethāḥ mocyeyāthām mocyedhvam
Thirdmocyeta mocyeyātām mocyeran


Imperative

ActiveSingularDualPlural
Firstmocayāni mocayāva mocayāma
Secondmocaya mocayatam mocayata
Thirdmocayatu mocayatām mocayantu


MiddleSingularDualPlural
Firstmocayai mocayāvahai mocayāmahai
Secondmocayasva mocayethām mocayadhvam
Thirdmocayatām mocayetām mocayantām


PassiveSingularDualPlural
Firstmocyai mocyāvahai mocyāmahai
Secondmocyasva mocyethām mocyadhvam
Thirdmocyatām mocyetām mocyantām


Future

ActiveSingularDualPlural
Firstmocayiṣyāmi mocayiṣyāvaḥ mocayiṣyāmaḥ
Secondmocayiṣyasi mocayiṣyathaḥ mocayiṣyatha
Thirdmocayiṣyati mocayiṣyataḥ mocayiṣyanti


MiddleSingularDualPlural
Firstmocayiṣye mocayiṣyāvahe mocayiṣyāmahe
Secondmocayiṣyase mocayiṣyethe mocayiṣyadhve
Thirdmocayiṣyate mocayiṣyete mocayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmocayitāsmi mocayitāsvaḥ mocayitāsmaḥ
Secondmocayitāsi mocayitāsthaḥ mocayitāstha
Thirdmocayitā mocayitārau mocayitāraḥ

Participles

Past Passive Participle
mocita m. n. mocitā f.

Past Active Participle
mocitavat m. n. mocitavatī f.

Present Active Participle
mocayat m. n. mocayantī f.

Present Middle Participle
mocayamāna m. n. mocayamānā f.

Present Passive Participle
mocyamāna m. n. mocyamānā f.

Future Active Participle
mocayiṣyat m. n. mocayiṣyantī f.

Future Middle Participle
mocayiṣyamāṇa m. n. mocayiṣyamāṇā f.

Future Passive Participle
mocya m. n. mocyā f.

Future Passive Participle
mocanīya m. n. mocanīyā f.

Future Passive Participle
mocayitavya m. n. mocayitavyā f.

Indeclinable forms

Infinitive
mocitum

Infinitive
mocayitum

Absolutive
mocayitvā

Absolutive
-mocya

Periphrastic Perfect
mocayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstmumukṣāmi mumukṣāvaḥ mumukṣāmaḥ
Secondmumukṣasi mumukṣathaḥ mumukṣatha
Thirdmumukṣati mumukṣataḥ mumukṣanti


PassiveSingularDualPlural
Firstmumukṣye mumukṣyāvahe mumukṣyāmahe
Secondmumukṣyase mumukṣyethe mumukṣyadhve
Thirdmumukṣyate mumukṣyete mumukṣyante


Imperfect

ActiveSingularDualPlural
Firstamumukṣam amumukṣāva amumukṣāma
Secondamumukṣaḥ amumukṣatam amumukṣata
Thirdamumukṣat amumukṣatām amumukṣan


PassiveSingularDualPlural
Firstamumukṣye amumukṣyāvahi amumukṣyāmahi
Secondamumukṣyathāḥ amumukṣyethām amumukṣyadhvam
Thirdamumukṣyata amumukṣyetām amumukṣyanta


Optative

ActiveSingularDualPlural
Firstmumukṣeyam mumukṣeva mumukṣema
Secondmumukṣeḥ mumukṣetam mumukṣeta
Thirdmumukṣet mumukṣetām mumukṣeyuḥ


PassiveSingularDualPlural
Firstmumukṣyeya mumukṣyevahi mumukṣyemahi
Secondmumukṣyethāḥ mumukṣyeyāthām mumukṣyedhvam
Thirdmumukṣyeta mumukṣyeyātām mumukṣyeran


Imperative

ActiveSingularDualPlural
Firstmumukṣāṇi mumukṣāva mumukṣāma
Secondmumukṣa mumukṣatam mumukṣata
Thirdmumukṣatu mumukṣatām mumukṣantu


PassiveSingularDualPlural
Firstmumukṣyai mumukṣyāvahai mumukṣyāmahai
Secondmumukṣyasva mumukṣyethām mumukṣyadhvam
Thirdmumukṣyatām mumukṣyetām mumukṣyantām


Future

ActiveSingularDualPlural
Firstmumukṣyāmi mumukṣyāvaḥ mumukṣyāmaḥ
Secondmumukṣyasi mumukṣyathaḥ mumukṣyatha
Thirdmumukṣyati mumukṣyataḥ mumukṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstmumukṣitāsmi mumukṣitāsvaḥ mumukṣitāsmaḥ
Secondmumukṣitāsi mumukṣitāsthaḥ mumukṣitāstha
Thirdmumukṣitā mumukṣitārau mumukṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstmumumukṣa mumumukṣiva mumumukṣima
Secondmumumukṣitha mumumukṣathuḥ mumumukṣa
Thirdmumumukṣa mumumukṣatuḥ mumumukṣuḥ

Participles

Past Passive Participle
mumukṣita m. n. mumukṣitā f.

Past Active Participle
mumukṣitavat m. n. mumukṣitavatī f.

Present Active Participle
mumukṣat m. n. mumukṣantī f.

Present Passive Participle
mumukṣyamāṇa m. n. mumukṣyamāṇā f.

Future Active Participle
mumukṣyat m. n. mumukṣyantī f.

Future Passive Participle
mumukṣaṇīya m. n. mumukṣaṇīyā f.

Future Passive Participle
mumukṣya m. n. mumukṣyā f.

Future Passive Participle
mumukṣitavya m. n. mumukṣitavyā f.

Perfect Active Participle
mumumukṣvas m. n. mumumukṣuṣī f.

Indeclinable forms

Infinitive
mumukṣitum

Absolutive
mumukṣitvā

Absolutive
-mumukṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria