Declension table of ?mumukṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativemumukṣiṣyantī mumukṣiṣyantyau mumukṣiṣyantyaḥ
Vocativemumukṣiṣyanti mumukṣiṣyantyau mumukṣiṣyantyaḥ
Accusativemumukṣiṣyantīm mumukṣiṣyantyau mumukṣiṣyantīḥ
Instrumentalmumukṣiṣyantyā mumukṣiṣyantībhyām mumukṣiṣyantībhiḥ
Dativemumukṣiṣyantyai mumukṣiṣyantībhyām mumukṣiṣyantībhyaḥ
Ablativemumukṣiṣyantyāḥ mumukṣiṣyantībhyām mumukṣiṣyantībhyaḥ
Genitivemumukṣiṣyantyāḥ mumukṣiṣyantyoḥ mumukṣiṣyantīnām
Locativemumukṣiṣyantyām mumukṣiṣyantyoḥ mumukṣiṣyantīṣu

Compound mumukṣiṣyanti - mumukṣiṣyantī -

Adverb -mumukṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria