Declension table of ?mumukṣiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mumukṣiṣyantī | mumukṣiṣyantyau | mumukṣiṣyantyaḥ |
Vocative | mumukṣiṣyanti | mumukṣiṣyantyau | mumukṣiṣyantyaḥ |
Accusative | mumukṣiṣyantīm | mumukṣiṣyantyau | mumukṣiṣyantīḥ |
Instrumental | mumukṣiṣyantyā | mumukṣiṣyantībhyām | mumukṣiṣyantībhiḥ |
Dative | mumukṣiṣyantyai | mumukṣiṣyantībhyām | mumukṣiṣyantībhyaḥ |
Ablative | mumukṣiṣyantyāḥ | mumukṣiṣyantībhyām | mumukṣiṣyantībhyaḥ |
Genitive | mumukṣiṣyantyāḥ | mumukṣiṣyantyoḥ | mumukṣiṣyantīnām |
Locative | mumukṣiṣyantyām | mumukṣiṣyantyoḥ | mumukṣiṣyantīṣu |