Declension table of ?mumukṣiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mumukṣiṣyan | mumukṣiṣyantau | mumukṣiṣyantaḥ |
Vocative | mumukṣiṣyan | mumukṣiṣyantau | mumukṣiṣyantaḥ |
Accusative | mumukṣiṣyantam | mumukṣiṣyantau | mumukṣiṣyataḥ |
Instrumental | mumukṣiṣyatā | mumukṣiṣyadbhyām | mumukṣiṣyadbhiḥ |
Dative | mumukṣiṣyate | mumukṣiṣyadbhyām | mumukṣiṣyadbhyaḥ |
Ablative | mumukṣiṣyataḥ | mumukṣiṣyadbhyām | mumukṣiṣyadbhyaḥ |
Genitive | mumukṣiṣyataḥ | mumukṣiṣyatoḥ | mumukṣiṣyatām |
Locative | mumukṣiṣyati | mumukṣiṣyatoḥ | mumukṣiṣyatsu |