Declension table of ?mumukṣiṣyat

Deva

MasculineSingularDualPlural
Nominativemumukṣiṣyan mumukṣiṣyantau mumukṣiṣyantaḥ
Vocativemumukṣiṣyan mumukṣiṣyantau mumukṣiṣyantaḥ
Accusativemumukṣiṣyantam mumukṣiṣyantau mumukṣiṣyataḥ
Instrumentalmumukṣiṣyatā mumukṣiṣyadbhyām mumukṣiṣyadbhiḥ
Dativemumukṣiṣyate mumukṣiṣyadbhyām mumukṣiṣyadbhyaḥ
Ablativemumukṣiṣyataḥ mumukṣiṣyadbhyām mumukṣiṣyadbhyaḥ
Genitivemumukṣiṣyataḥ mumukṣiṣyatoḥ mumukṣiṣyatām
Locativemumukṣiṣyati mumukṣiṣyatoḥ mumukṣiṣyatsu

Compound mumukṣiṣyat -

Adverb -mumukṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria