Declension table of ?mumukṣiṣyat

Deva

NeuterSingularDualPlural
Nominativemumukṣiṣyat mumukṣiṣyantī mumukṣiṣyatī mumukṣiṣyanti
Vocativemumukṣiṣyat mumukṣiṣyantī mumukṣiṣyatī mumukṣiṣyanti
Accusativemumukṣiṣyat mumukṣiṣyantī mumukṣiṣyatī mumukṣiṣyanti
Instrumentalmumukṣiṣyatā mumukṣiṣyadbhyām mumukṣiṣyadbhiḥ
Dativemumukṣiṣyate mumukṣiṣyadbhyām mumukṣiṣyadbhyaḥ
Ablativemumukṣiṣyataḥ mumukṣiṣyadbhyām mumukṣiṣyadbhyaḥ
Genitivemumukṣiṣyataḥ mumukṣiṣyatoḥ mumukṣiṣyatām
Locativemumukṣiṣyati mumukṣiṣyatoḥ mumukṣiṣyatsu

Adverb -mumukṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria