Declension table of ?mumukṣiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mumukṣiṣyat | mumukṣiṣyantī mumukṣiṣyatī | mumukṣiṣyanti |
Vocative | mumukṣiṣyat | mumukṣiṣyantī mumukṣiṣyatī | mumukṣiṣyanti |
Accusative | mumukṣiṣyat | mumukṣiṣyantī mumukṣiṣyatī | mumukṣiṣyanti |
Instrumental | mumukṣiṣyatā | mumukṣiṣyadbhyām | mumukṣiṣyadbhiḥ |
Dative | mumukṣiṣyate | mumukṣiṣyadbhyām | mumukṣiṣyadbhyaḥ |
Ablative | mumukṣiṣyataḥ | mumukṣiṣyadbhyām | mumukṣiṣyadbhyaḥ |
Genitive | mumukṣiṣyataḥ | mumukṣiṣyatoḥ | mumukṣiṣyatām |
Locative | mumukṣiṣyati | mumukṣiṣyatoḥ | mumukṣiṣyatsu |