सुबन्तावली ?मन्तूयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमामन्तूयिष्यमाणा मन्तूयिष्यमाणे मन्तूयिष्यमाणाः
सम्बोधनम्मन्तूयिष्यमाणे मन्तूयिष्यमाणे मन्तूयिष्यमाणाः
द्वितीयामन्तूयिष्यमाणाम् मन्तूयिष्यमाणे मन्तूयिष्यमाणाः
तृतीयामन्तूयिष्यमाणया मन्तूयिष्यमाणाभ्याम् मन्तूयिष्यमाणाभिः
चतुर्थीमन्तूयिष्यमाणायै मन्तूयिष्यमाणाभ्याम् मन्तूयिष्यमाणाभ्यः
पञ्चमीमन्तूयिष्यमाणायाः मन्तूयिष्यमाणाभ्याम् मन्तूयिष्यमाणाभ्यः
षष्ठीमन्तूयिष्यमाणायाः मन्तूयिष्यमाणयोः मन्तूयिष्यमाणानाम्
सप्तमीमन्तूयिष्यमाणायाम् मन्तूयिष्यमाणयोः मन्तूयिष्यमाणासु

अव्यय ॰मन्तूयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria