सुबन्तावली ?मन्तूयितव्य

Roma

पुमान्एकद्विबहु
प्रथमामन्तूयितव्यः मन्तूयितव्यौ मन्तूयितव्याः
सम्बोधनम्मन्तूयितव्य मन्तूयितव्यौ मन्तूयितव्याः
द्वितीयामन्तूयितव्यम् मन्तूयितव्यौ मन्तूयितव्यान्
तृतीयामन्तूयितव्येन मन्तूयितव्याभ्याम् मन्तूयितव्यैः मन्तूयितव्येभिः
चतुर्थीमन्तूयितव्याय मन्तूयितव्याभ्याम् मन्तूयितव्येभ्यः
पञ्चमीमन्तूयितव्यात् मन्तूयितव्याभ्याम् मन्तूयितव्येभ्यः
षष्ठीमन्तूयितव्यस्य मन्तूयितव्ययोः मन्तूयितव्यानाम्
सप्तमीमन्तूयितव्ये मन्तूयितव्ययोः मन्तूयितव्येषु

समास मन्तूयितव्य

अव्यय ॰मन्तूयितव्यम् ॰मन्तूयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria