तिङन्तावली मृश्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममृशति मृशतः मृशन्ति
मध्यममृशसि मृशथः मृशथ
उत्तममृशामि मृशावः मृशामः


आत्मनेपदेएकद्विबहु
प्रथममृशते मृशेते मृशन्ते
मध्यममृशसे मृशेथे मृशध्वे
उत्तममृशे मृशावहे मृशामहे


कर्मणिएकद्विबहु
प्रथममृश्यते मृश्येते मृश्यन्ते
मध्यममृश्यसे मृश्येथे मृश्यध्वे
उत्तममृश्ये मृश्यावहे मृश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमृशत् अमृशताम् अमृशन्
मध्यमअमृशः अमृशतम् अमृशत
उत्तमअमृशम् अमृशाव अमृशाम


आत्मनेपदेएकद्विबहु
प्रथमअमृशत अमृशेताम् अमृशन्त
मध्यमअमृशथाः अमृशेथाम् अमृशध्वम्
उत्तमअमृशे अमृशावहि अमृशामहि


कर्मणिएकद्विबहु
प्रथमअमृश्यत अमृश्येताम् अमृश्यन्त
मध्यमअमृश्यथाः अमृश्येथाम् अमृश्यध्वम्
उत्तमअमृश्ये अमृश्यावहि अमृश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममृशेत् मृशेताम् मृशेयुः
मध्यममृशेः मृशेतम् मृशेत
उत्तममृशेयम् मृशेव मृशेम


आत्मनेपदेएकद्विबहु
प्रथममृशेत मृशेयाताम् मृशेरन्
मध्यममृशेथाः मृशेयाथाम् मृशेध्वम्
उत्तममृशेय मृशेवहि मृशेमहि


कर्मणिएकद्विबहु
प्रथममृश्येत मृश्येयाताम् मृश्येरन्
मध्यममृश्येथाः मृश्येयाथाम् मृश्येध्वम्
उत्तममृश्येय मृश्येवहि मृश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममृशतु मृशताम् मृशन्तु
मध्यममृश मृशतम् मृशत
उत्तममृशानि मृशाव मृशाम


आत्मनेपदेएकद्विबहु
प्रथममृशताम् मृशेताम् मृशन्ताम्
मध्यममृशस्व मृशेथाम् मृशध्वम्
उत्तममृशै मृशावहै मृशामहै


कर्मणिएकद्विबहु
प्रथममृश्यताम् मृश्येताम् मृश्यन्ताम्
मध्यममृश्यस्व मृश्येथाम् मृश्यध्वम्
उत्तममृश्यै मृश्यावहै मृश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममर्क्ष्यति मर्क्ष्यतः मर्क्ष्यन्ति
मध्यममर्क्ष्यसि मर्क्ष्यथः मर्क्ष्यथ
उत्तममर्क्ष्यामि मर्क्ष्यावः मर्क्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथममर्क्ष्यते मर्क्ष्येते मर्क्ष्यन्ते
मध्यममर्क्ष्यसे मर्क्ष्येथे मर्क्ष्यध्वे
उत्तममर्क्ष्ये मर्क्ष्यावहे मर्क्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममर्ष्टा मर्ष्टारौ मर्ष्टारः
मध्यममर्ष्टासि मर्ष्टास्थः मर्ष्टास्थ
उत्तममर्ष्टास्मि मर्ष्टास्वः मर्ष्टास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममर्श ममृशतुः ममृशुः
मध्यमममर्शिथ ममृशथुः ममृश
उत्तमममर्श ममृशिव ममृशिम


आत्मनेपदेएकद्विबहु
प्रथमममृशे ममृशाते ममृशिरे
मध्यमममृशिषे ममृशाथे ममृशिध्वे
उत्तमममृशे ममृशिवहे ममृशिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममृश्यात् मृश्यास्ताम् मृश्यासुः
मध्यममृश्याः मृश्यास्तम् मृश्यास्त
उत्तममृश्यासम् मृश्यास्व मृश्यास्म

कृदन्त

क्त
मृष्ट m. n. मृष्टा f.

क्तवतु
मृष्टवत् m. n. मृष्टवती f.

शतृ
मृशत् m. n. मृशन्ती f.

शानच्
मृशमान m. n. मृशमाना f.

शानच् कर्मणि
मृश्यमान m. n. मृश्यमाना f.

लुडादेश पर
मर्क्ष्यत् m. n. मर्क्ष्यन्ती f.

लुडादेश आत्म
मर्क्ष्यमाण m. n. मर्क्ष्यमाणा f.

यत्
मर्ष्टव्य m. n. मर्ष्टव्या f.

यत्
मृश्य m. n. मृश्या f.

अनीयर्
मर्शनीय m. n. मर्शनीया f.

लिडादेश पर
ममृश्वस् m. n. ममृशुषी f.

लिडादेश आत्म
ममृशान m. n. ममृशाना f.

अव्यय

तुमुन्
मर्ष्टुम्

क्त्वा
मृष्ट्वा

ल्यप्
॰मृश्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथममर्शयति मर्शयतः मर्शयन्ति
मध्यममर्शयसि मर्शयथः मर्शयथ
उत्तममर्शयामि मर्शयावः मर्शयामः


आत्मनेपदेएकद्विबहु
प्रथममर्शयते मर्शयेते मर्शयन्ते
मध्यममर्शयसे मर्शयेथे मर्शयध्वे
उत्तममर्शये मर्शयावहे मर्शयामहे


कर्मणिएकद्विबहु
प्रथममर्श्यते मर्श्येते मर्श्यन्ते
मध्यममर्श्यसे मर्श्येथे मर्श्यध्वे
उत्तममर्श्ये मर्श्यावहे मर्श्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमर्शयत् अमर्शयताम् अमर्शयन्
मध्यमअमर्शयः अमर्शयतम् अमर्शयत
उत्तमअमर्शयम् अमर्शयाव अमर्शयाम


आत्मनेपदेएकद्विबहु
प्रथमअमर्शयत अमर्शयेताम् अमर्शयन्त
मध्यमअमर्शयथाः अमर्शयेथाम् अमर्शयध्वम्
उत्तमअमर्शये अमर्शयावहि अमर्शयामहि


कर्मणिएकद्विबहु
प्रथमअमर्श्यत अमर्श्येताम् अमर्श्यन्त
मध्यमअमर्श्यथाः अमर्श्येथाम् अमर्श्यध्वम्
उत्तमअमर्श्ये अमर्श्यावहि अमर्श्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममर्शयेत् मर्शयेताम् मर्शयेयुः
मध्यममर्शयेः मर्शयेतम् मर्शयेत
उत्तममर्शयेयम् मर्शयेव मर्शयेम


आत्मनेपदेएकद्विबहु
प्रथममर्शयेत मर्शयेयाताम् मर्शयेरन्
मध्यममर्शयेथाः मर्शयेयाथाम् मर्शयेध्वम्
उत्तममर्शयेय मर्शयेवहि मर्शयेमहि


कर्मणिएकद्विबहु
प्रथममर्श्येत मर्श्येयाताम् मर्श्येरन्
मध्यममर्श्येथाः मर्श्येयाथाम् मर्श्येध्वम्
उत्तममर्श्येय मर्श्येवहि मर्श्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममर्शयतु मर्शयताम् मर्शयन्तु
मध्यममर्शय मर्शयतम् मर्शयत
उत्तममर्शयानि मर्शयाव मर्शयाम


आत्मनेपदेएकद्विबहु
प्रथममर्शयताम् मर्शयेताम् मर्शयन्ताम्
मध्यममर्शयस्व मर्शयेथाम् मर्शयध्वम्
उत्तममर्शयै मर्शयावहै मर्शयामहै


कर्मणिएकद्विबहु
प्रथममर्श्यताम् मर्श्येताम् मर्श्यन्ताम्
मध्यममर्श्यस्व मर्श्येथाम् मर्श्यध्वम्
उत्तममर्श्यै मर्श्यावहै मर्श्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममर्शयिष्यति मर्शयिष्यतः मर्शयिष्यन्ति
मध्यममर्शयिष्यसि मर्शयिष्यथः मर्शयिष्यथ
उत्तममर्शयिष्यामि मर्शयिष्यावः मर्शयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममर्शयिष्यते मर्शयिष्येते मर्शयिष्यन्ते
मध्यममर्शयिष्यसे मर्शयिष्येथे मर्शयिष्यध्वे
उत्तममर्शयिष्ये मर्शयिष्यावहे मर्शयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममर्शयिता मर्शयितारौ मर्शयितारः
मध्यममर्शयितासि मर्शयितास्थः मर्शयितास्थ
उत्तममर्शयितास्मि मर्शयितास्वः मर्शयितास्मः

कृदन्त

क्त
मर्शित m. n. मर्शिता f.

क्तवतु
मर्शितवत् m. n. मर्शितवती f.

शतृ
मर्शयत् m. n. मर्शयन्ती f.

शानच्
मर्शयमान m. n. मर्शयमाना f.

शानच् कर्मणि
मर्श्यमान m. n. मर्श्यमाना f.

लुडादेश पर
मर्शयिष्यत् m. n. मर्शयिष्यन्ती f.

लुडादेश आत्म
मर्शयिष्यमाण m. n. मर्शयिष्यमाणा f.

यत्
मर्श्य m. n. मर्श्या f.

अनीयर्
मर्शनीय m. n. मर्शनीया f.

तव्य
मर्शयितव्य m. n. मर्शयितव्या f.

अव्यय

तुमुन्
मर्शयितुम्

क्त्वा
मर्शयित्वा

ल्यप्
॰मर्श्य

लिट्
मर्शयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria