सुबन्तावली ?मर्शयत्

Roma

पुमान्एकद्विबहु
प्रथमामर्शयन् मर्शयन्तौ मर्शयन्तः
सम्बोधनम्मर्शयन् मर्शयन्तौ मर्शयन्तः
द्वितीयामर्शयन्तम् मर्शयन्तौ मर्शयतः
तृतीयामर्शयता मर्शयद्भ्याम् मर्शयद्भिः
चतुर्थीमर्शयते मर्शयद्भ्याम् मर्शयद्भ्यः
पञ्चमीमर्शयतः मर्शयद्भ्याम् मर्शयद्भ्यः
षष्ठीमर्शयतः मर्शयतोः मर्शयताम्
सप्तमीमर्शयति मर्शयतोः मर्शयत्सु

समास मर्शयत्

अव्यय ॰मर्शयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria