Conjugation tables of mṛś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmṛśāmi mṛśāvaḥ mṛśāmaḥ
Secondmṛśasi mṛśathaḥ mṛśatha
Thirdmṛśati mṛśataḥ mṛśanti


MiddleSingularDualPlural
Firstmṛśe mṛśāvahe mṛśāmahe
Secondmṛśase mṛśethe mṛśadhve
Thirdmṛśate mṛśete mṛśante


PassiveSingularDualPlural
Firstmṛśye mṛśyāvahe mṛśyāmahe
Secondmṛśyase mṛśyethe mṛśyadhve
Thirdmṛśyate mṛśyete mṛśyante


Imperfect

ActiveSingularDualPlural
Firstamṛśam amṛśāva amṛśāma
Secondamṛśaḥ amṛśatam amṛśata
Thirdamṛśat amṛśatām amṛśan


MiddleSingularDualPlural
Firstamṛśe amṛśāvahi amṛśāmahi
Secondamṛśathāḥ amṛśethām amṛśadhvam
Thirdamṛśata amṛśetām amṛśanta


PassiveSingularDualPlural
Firstamṛśye amṛśyāvahi amṛśyāmahi
Secondamṛśyathāḥ amṛśyethām amṛśyadhvam
Thirdamṛśyata amṛśyetām amṛśyanta


Optative

ActiveSingularDualPlural
Firstmṛśeyam mṛśeva mṛśema
Secondmṛśeḥ mṛśetam mṛśeta
Thirdmṛśet mṛśetām mṛśeyuḥ


MiddleSingularDualPlural
Firstmṛśeya mṛśevahi mṛśemahi
Secondmṛśethāḥ mṛśeyāthām mṛśedhvam
Thirdmṛśeta mṛśeyātām mṛśeran


PassiveSingularDualPlural
Firstmṛśyeya mṛśyevahi mṛśyemahi
Secondmṛśyethāḥ mṛśyeyāthām mṛśyedhvam
Thirdmṛśyeta mṛśyeyātām mṛśyeran


Imperative

ActiveSingularDualPlural
Firstmṛśāni mṛśāva mṛśāma
Secondmṛśa mṛśatam mṛśata
Thirdmṛśatu mṛśatām mṛśantu


MiddleSingularDualPlural
Firstmṛśai mṛśāvahai mṛśāmahai
Secondmṛśasva mṛśethām mṛśadhvam
Thirdmṛśatām mṛśetām mṛśantām


PassiveSingularDualPlural
Firstmṛśyai mṛśyāvahai mṛśyāmahai
Secondmṛśyasva mṛśyethām mṛśyadhvam
Thirdmṛśyatām mṛśyetām mṛśyantām


Future

ActiveSingularDualPlural
Firstmarkṣyāmi markṣyāvaḥ markṣyāmaḥ
Secondmarkṣyasi markṣyathaḥ markṣyatha
Thirdmarkṣyati markṣyataḥ markṣyanti


MiddleSingularDualPlural
Firstmarkṣye markṣyāvahe markṣyāmahe
Secondmarkṣyase markṣyethe markṣyadhve
Thirdmarkṣyate markṣyete markṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmarṣṭāsmi marṣṭāsvaḥ marṣṭāsmaḥ
Secondmarṣṭāsi marṣṭāsthaḥ marṣṭāstha
Thirdmarṣṭā marṣṭārau marṣṭāraḥ


Perfect

ActiveSingularDualPlural
Firstmamarśa mamṛśiva mamṛśima
Secondmamarśitha mamṛśathuḥ mamṛśa
Thirdmamarśa mamṛśatuḥ mamṛśuḥ


MiddleSingularDualPlural
Firstmamṛśe mamṛśivahe mamṛśimahe
Secondmamṛśiṣe mamṛśāthe mamṛśidhve
Thirdmamṛśe mamṛśāte mamṛśire


Benedictive

ActiveSingularDualPlural
Firstmṛśyāsam mṛśyāsva mṛśyāsma
Secondmṛśyāḥ mṛśyāstam mṛśyāsta
Thirdmṛśyāt mṛśyāstām mṛśyāsuḥ

Participles

Past Passive Participle
mṛṣṭa m. n. mṛṣṭā f.

Past Active Participle
mṛṣṭavat m. n. mṛṣṭavatī f.

Present Active Participle
mṛśat m. n. mṛśantī f.

Present Middle Participle
mṛśamāna m. n. mṛśamānā f.

Present Passive Participle
mṛśyamāna m. n. mṛśyamānā f.

Future Active Participle
markṣyat m. n. markṣyantī f.

Future Middle Participle
markṣyamāṇa m. n. markṣyamāṇā f.

Future Passive Participle
marṣṭavya m. n. marṣṭavyā f.

Future Passive Participle
mṛśya m. n. mṛśyā f.

Future Passive Participle
marśanīya m. n. marśanīyā f.

Perfect Active Participle
mamṛśvas m. n. mamṛśuṣī f.

Perfect Middle Participle
mamṛśāna m. n. mamṛśānā f.

Indeclinable forms

Infinitive
marṣṭum

Absolutive
mṛṣṭvā

Absolutive
-mṛśya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstmarśayāmi marśayāvaḥ marśayāmaḥ
Secondmarśayasi marśayathaḥ marśayatha
Thirdmarśayati marśayataḥ marśayanti


MiddleSingularDualPlural
Firstmarśaye marśayāvahe marśayāmahe
Secondmarśayase marśayethe marśayadhve
Thirdmarśayate marśayete marśayante


PassiveSingularDualPlural
Firstmarśye marśyāvahe marśyāmahe
Secondmarśyase marśyethe marśyadhve
Thirdmarśyate marśyete marśyante


Imperfect

ActiveSingularDualPlural
Firstamarśayam amarśayāva amarśayāma
Secondamarśayaḥ amarśayatam amarśayata
Thirdamarśayat amarśayatām amarśayan


MiddleSingularDualPlural
Firstamarśaye amarśayāvahi amarśayāmahi
Secondamarśayathāḥ amarśayethām amarśayadhvam
Thirdamarśayata amarśayetām amarśayanta


PassiveSingularDualPlural
Firstamarśye amarśyāvahi amarśyāmahi
Secondamarśyathāḥ amarśyethām amarśyadhvam
Thirdamarśyata amarśyetām amarśyanta


Optative

ActiveSingularDualPlural
Firstmarśayeyam marśayeva marśayema
Secondmarśayeḥ marśayetam marśayeta
Thirdmarśayet marśayetām marśayeyuḥ


MiddleSingularDualPlural
Firstmarśayeya marśayevahi marśayemahi
Secondmarśayethāḥ marśayeyāthām marśayedhvam
Thirdmarśayeta marśayeyātām marśayeran


PassiveSingularDualPlural
Firstmarśyeya marśyevahi marśyemahi
Secondmarśyethāḥ marśyeyāthām marśyedhvam
Thirdmarśyeta marśyeyātām marśyeran


Imperative

ActiveSingularDualPlural
Firstmarśayāni marśayāva marśayāma
Secondmarśaya marśayatam marśayata
Thirdmarśayatu marśayatām marśayantu


MiddleSingularDualPlural
Firstmarśayai marśayāvahai marśayāmahai
Secondmarśayasva marśayethām marśayadhvam
Thirdmarśayatām marśayetām marśayantām


PassiveSingularDualPlural
Firstmarśyai marśyāvahai marśyāmahai
Secondmarśyasva marśyethām marśyadhvam
Thirdmarśyatām marśyetām marśyantām


Future

ActiveSingularDualPlural
Firstmarśayiṣyāmi marśayiṣyāvaḥ marśayiṣyāmaḥ
Secondmarśayiṣyasi marśayiṣyathaḥ marśayiṣyatha
Thirdmarśayiṣyati marśayiṣyataḥ marśayiṣyanti


MiddleSingularDualPlural
Firstmarśayiṣye marśayiṣyāvahe marśayiṣyāmahe
Secondmarśayiṣyase marśayiṣyethe marśayiṣyadhve
Thirdmarśayiṣyate marśayiṣyete marśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmarśayitāsmi marśayitāsvaḥ marśayitāsmaḥ
Secondmarśayitāsi marśayitāsthaḥ marśayitāstha
Thirdmarśayitā marśayitārau marśayitāraḥ

Participles

Past Passive Participle
marśita m. n. marśitā f.

Past Active Participle
marśitavat m. n. marśitavatī f.

Present Active Participle
marśayat m. n. marśayantī f.

Present Middle Participle
marśayamāna m. n. marśayamānā f.

Present Passive Participle
marśyamāna m. n. marśyamānā f.

Future Active Participle
marśayiṣyat m. n. marśayiṣyantī f.

Future Middle Participle
marśayiṣyamāṇa m. n. marśayiṣyamāṇā f.

Future Passive Participle
marśya m. n. marśyā f.

Future Passive Participle
marśanīya m. n. marśanīyā f.

Future Passive Participle
marśayitavya m. n. marśayitavyā f.

Indeclinable forms

Infinitive
marśayitum

Absolutive
marśayitvā

Absolutive
-marśya

Periphrastic Perfect
marśayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria