सुबन्तावली ?मृषायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामृषायिष्यन्ती मृषायिष्यन्त्यौ मृषायिष्यन्त्यः
सम्बोधनम्मृषायिष्यन्ति मृषायिष्यन्त्यौ मृषायिष्यन्त्यः
द्वितीयामृषायिष्यन्तीम् मृषायिष्यन्त्यौ मृषायिष्यन्तीः
तृतीयामृषायिष्यन्त्या मृषायिष्यन्तीभ्याम् मृषायिष्यन्तीभिः
चतुर्थीमृषायिष्यन्त्यै मृषायिष्यन्तीभ्याम् मृषायिष्यन्तीभ्यः
पञ्चमीमृषायिष्यन्त्याः मृषायिष्यन्तीभ्याम् मृषायिष्यन्तीभ्यः
षष्ठीमृषायिष्यन्त्याः मृषायिष्यन्त्योः मृषायिष्यन्तीनाम्
सप्तमीमृषायिष्यन्त्याम् मृषायिष्यन्त्योः मृषायिष्यन्तीषु

समास मृषायिष्यन्ति मृषायिष्यन्ती

अव्यय ॰मृषायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria