सुबन्तावली ?मृषायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामृषायिष्यमाणः मृषायिष्यमाणौ मृषायिष्यमाणाः
सम्बोधनम्मृषायिष्यमाण मृषायिष्यमाणौ मृषायिष्यमाणाः
द्वितीयामृषायिष्यमाणम् मृषायिष्यमाणौ मृषायिष्यमाणान्
तृतीयामृषायिष्यमाणेन मृषायिष्यमाणाभ्याम् मृषायिष्यमाणैः मृषायिष्यमाणेभिः
चतुर्थीमृषायिष्यमाणाय मृषायिष्यमाणाभ्याम् मृषायिष्यमाणेभ्यः
पञ्चमीमृषायिष्यमाणात् मृषायिष्यमाणाभ्याम् मृषायिष्यमाणेभ्यः
षष्ठीमृषायिष्यमाणस्य मृषायिष्यमाणयोः मृषायिष्यमाणानाम्
सप्तमीमृषायिष्यमाणे मृषायिष्यमाणयोः मृषायिष्यमाणेषु

समास मृषायिष्यमाण

अव्यय ॰मृषायिष्यमाणम् ॰मृषायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria