तिङन्तावली लोहित

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलोहितायति लोहितायतः लोहितायन्ति
मध्यमलोहितायसि लोहितायथः लोहितायथ
उत्तमलोहितायामि लोहितायावः लोहितायामः


आत्मनेपदेएकद्विबहु
प्रथमलोहितायते लोहितायेते लोहितायन्ते
मध्यमलोहितायसे लोहितायेथे लोहितायध्वे
उत्तमलोहिताये लोहितायावहे लोहितायामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलोहितायत् अलोहितायताम् अलोहितायन्
मध्यमअलोहितायः अलोहितायतम् अलोहितायत
उत्तमअलोहितायम् अलोहितायाव अलोहितायाम


आत्मनेपदेएकद्विबहु
प्रथमअलोहितायत अलोहितायेताम् अलोहितायन्त
मध्यमअलोहितायथाः अलोहितायेथाम् अलोहितायध्वम्
उत्तमअलोहिताये अलोहितायावहि अलोहितायामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलोहितायेत् लोहितायेताम् लोहितायेयुः
मध्यमलोहितायेः लोहितायेतम् लोहितायेत
उत्तमलोहितायेयम् लोहितायेव लोहितायेम


आत्मनेपदेएकद्विबहु
प्रथमलोहितायेत लोहितायेयाताम् लोहितायेरन्
मध्यमलोहितायेथाः लोहितायेयाथाम् लोहितायेध्वम्
उत्तमलोहितायेय लोहितायेवहि लोहितायेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलोहितायतु लोहितायताम् लोहितायन्तु
मध्यमलोहिताय लोहितायतम् लोहितायत
उत्तमलोहितायानि लोहितायाव लोहितायाम


आत्मनेपदेएकद्विबहु
प्रथमलोहितायताम् लोहितायेताम् लोहितायन्ताम्
मध्यमलोहितायस्व लोहितायेथाम् लोहितायध्वम्
उत्तमलोहितायै लोहितायावहै लोहितायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलोहितायिष्यति लोहितायिष्यतः लोहितायिष्यन्ति
मध्यमलोहितायिष्यसि लोहितायिष्यथः लोहितायिष्यथ
उत्तमलोहितायिष्यामि लोहितायिष्यावः लोहितायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलोहितायिष्यते लोहितायिष्येते लोहितायिष्यन्ते
मध्यमलोहितायिष्यसे लोहितायिष्येथे लोहितायिष्यध्वे
उत्तमलोहितायिष्ये लोहितायिष्यावहे लोहितायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलोहितायिता लोहितायितारौ लोहितायितारः
मध्यमलोहितायितासि लोहितायितास्थः लोहितायितास्थ
उत्तमलोहितायितास्मि लोहितायितास्वः लोहितायितास्मः

कृदन्त

क्त
लोहितित m. n. लोहितिता f.

क्तवतु
लोहितितवत् m. n. लोहितितवती f.

शतृ
लोहितायत् m. n. लोहितायन्ती f.

शानच्
लोहितायमान m. n. लोहितायमाना f.

लुडादेश पर
लोहितायिष्यत् m. n. लोहितायिष्यन्ती f.

लुडादेश आत्म
लोहितायिष्यमाण m. n. लोहितायिष्यमाणा f.

तव्य
लोहितायितव्य m. n. लोहितायितव्या f.

अव्यय

तुमुन्
लोहितायितुम्

क्त्वा
लोहितायित्वा

लिट्
लोहितायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria