सुबन्तावली ?लोहितायिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमालोहितायिष्यन् लोहितायिष्यन्तौ लोहितायिष्यन्तः
सम्बोधनम्लोहितायिष्यन् लोहितायिष्यन्तौ लोहितायिष्यन्तः
द्वितीयालोहितायिष्यन्तम् लोहितायिष्यन्तौ लोहितायिष्यतः
तृतीयालोहितायिष्यता लोहितायिष्यद्भ्याम् लोहितायिष्यद्भिः
चतुर्थीलोहितायिष्यते लोहितायिष्यद्भ्याम् लोहितायिष्यद्भ्यः
पञ्चमीलोहितायिष्यतः लोहितायिष्यद्भ्याम् लोहितायिष्यद्भ्यः
षष्ठीलोहितायिष्यतः लोहितायिष्यतोः लोहितायिष्यताम्
सप्तमीलोहितायिष्यति लोहितायिष्यतोः लोहितायिष्यत्सु

समास लोहितायिष्यत्

अव्यय ॰लोहितायिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria