सुबन्तावली ?लोहितायितव्य

Roma

पुमान्एकद्विबहु
प्रथमालोहितायितव्यः लोहितायितव्यौ लोहितायितव्याः
सम्बोधनम्लोहितायितव्य लोहितायितव्यौ लोहितायितव्याः
द्वितीयालोहितायितव्यम् लोहितायितव्यौ लोहितायितव्यान्
तृतीयालोहितायितव्येन लोहितायितव्याभ्याम् लोहितायितव्यैः लोहितायितव्येभिः
चतुर्थीलोहितायितव्याय लोहितायितव्याभ्याम् लोहितायितव्येभ्यः
पञ्चमीलोहितायितव्यात् लोहितायितव्याभ्याम् लोहितायितव्येभ्यः
षष्ठीलोहितायितव्यस्य लोहितायितव्ययोः लोहितायितव्यानाम्
सप्तमीलोहितायितव्ये लोहितायितव्ययोः लोहितायितव्येषु

समास लोहितायितव्य

अव्यय ॰लोहितायितव्यम् ॰लोहितायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria