सुबन्तावली ?लोहितायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालोहितायिष्यन्ती लोहितायिष्यन्त्यौ लोहितायिष्यन्त्यः
सम्बोधनम्लोहितायिष्यन्ति लोहितायिष्यन्त्यौ लोहितायिष्यन्त्यः
द्वितीयालोहितायिष्यन्तीम् लोहितायिष्यन्त्यौ लोहितायिष्यन्तीः
तृतीयालोहितायिष्यन्त्या लोहितायिष्यन्तीभ्याम् लोहितायिष्यन्तीभिः
चतुर्थीलोहितायिष्यन्त्यै लोहितायिष्यन्तीभ्याम् लोहितायिष्यन्तीभ्यः
पञ्चमीलोहितायिष्यन्त्याः लोहितायिष्यन्तीभ्याम् लोहितायिष्यन्तीभ्यः
षष्ठीलोहितायिष्यन्त्याः लोहितायिष्यन्त्योः लोहितायिष्यन्तीनाम्
सप्तमीलोहितायिष्यन्त्याम् लोहितायिष्यन्त्योः लोहितायिष्यन्तीषु

समास लोहितायिष्यन्ति लोहितायिष्यन्ती

अव्यय ॰लोहितायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria