तिङन्तावली ?लाभ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलाभयति लाभयतः लाभयन्ति
मध्यमलाभयसि लाभयथः लाभयथ
उत्तमलाभयामि लाभयावः लाभयामः


आत्मनेपदेएकद्विबहु
प्रथमलाभयते लाभयेते लाभयन्ते
मध्यमलाभयसे लाभयेथे लाभयध्वे
उत्तमलाभये लाभयावहे लाभयामहे


कर्मणिएकद्विबहु
प्रथमलाभ्यते लाभ्येते लाभ्यन्ते
मध्यमलाभ्यसे लाभ्येथे लाभ्यध्वे
उत्तमलाभ्ये लाभ्यावहे लाभ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलाभयत् अलाभयताम् अलाभयन्
मध्यमअलाभयः अलाभयतम् अलाभयत
उत्तमअलाभयम् अलाभयाव अलाभयाम


आत्मनेपदेएकद्विबहु
प्रथमअलाभयत अलाभयेताम् अलाभयन्त
मध्यमअलाभयथाः अलाभयेथाम् अलाभयध्वम्
उत्तमअलाभये अलाभयावहि अलाभयामहि


कर्मणिएकद्विबहु
प्रथमअलाभ्यत अलाभ्येताम् अलाभ्यन्त
मध्यमअलाभ्यथाः अलाभ्येथाम् अलाभ्यध्वम्
उत्तमअलाभ्ये अलाभ्यावहि अलाभ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलाभयेत् लाभयेताम् लाभयेयुः
मध्यमलाभयेः लाभयेतम् लाभयेत
उत्तमलाभयेयम् लाभयेव लाभयेम


आत्मनेपदेएकद्विबहु
प्रथमलाभयेत लाभयेयाताम् लाभयेरन्
मध्यमलाभयेथाः लाभयेयाथाम् लाभयेध्वम्
उत्तमलाभयेय लाभयेवहि लाभयेमहि


कर्मणिएकद्विबहु
प्रथमलाभ्येत लाभ्येयाताम् लाभ्येरन्
मध्यमलाभ्येथाः लाभ्येयाथाम् लाभ्येध्वम्
उत्तमलाभ्येय लाभ्येवहि लाभ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलाभयतु लाभयताम् लाभयन्तु
मध्यमलाभय लाभयतम् लाभयत
उत्तमलाभयानि लाभयाव लाभयाम


आत्मनेपदेएकद्विबहु
प्रथमलाभयताम् लाभयेताम् लाभयन्ताम्
मध्यमलाभयस्व लाभयेथाम् लाभयध्वम्
उत्तमलाभयै लाभयावहै लाभयामहै


कर्मणिएकद्विबहु
प्रथमलाभ्यताम् लाभ्येताम् लाभ्यन्ताम्
मध्यमलाभ्यस्व लाभ्येथाम् लाभ्यध्वम्
उत्तमलाभ्यै लाभ्यावहै लाभ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलाभयिष्यति लाभयिष्यतः लाभयिष्यन्ति
मध्यमलाभयिष्यसि लाभयिष्यथः लाभयिष्यथ
उत्तमलाभयिष्यामि लाभयिष्यावः लाभयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलाभयिष्यते लाभयिष्येते लाभयिष्यन्ते
मध्यमलाभयिष्यसे लाभयिष्येथे लाभयिष्यध्वे
उत्तमलाभयिष्ये लाभयिष्यावहे लाभयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलाभयिता लाभयितारौ लाभयितारः
मध्यमलाभयितासि लाभयितास्थः लाभयितास्थ
उत्तमलाभयितास्मि लाभयितास्वः लाभयितास्मः

कृदन्त

क्त
लाभित m. n. लाभिता f.

क्तवतु
लाभितवत् m. n. लाभितवती f.

शतृ
लाभयत् m. n. लाभयन्ती f.

शानच्
लाभयमान m. n. लाभयमाना f.

शानच् कर्मणि
लाभ्यमान m. n. लाभ्यमाना f.

लुडादेश पर
लाभयिष्यत् m. n. लाभयिष्यन्ती f.

लुडादेश आत्म
लाभयिष्यमाण m. n. लाभयिष्यमाणा f.

तव्य
लाभयितव्य m. n. लाभयितव्या f.

यत्
लाभ्य m. n. लाभ्या f.

अनीयर्
लाभनीय m. n. लाभनीया f.

अव्यय

तुमुन्
लाभयितुम्

क्त्वा
लाभयित्वा

ल्यप्
॰लाभ्य

लिट्
लाभयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria