Conjugation tables of ?lābh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstlābhayāmi lābhayāvaḥ lābhayāmaḥ
Secondlābhayasi lābhayathaḥ lābhayatha
Thirdlābhayati lābhayataḥ lābhayanti


MiddleSingularDualPlural
Firstlābhaye lābhayāvahe lābhayāmahe
Secondlābhayase lābhayethe lābhayadhve
Thirdlābhayate lābhayete lābhayante


PassiveSingularDualPlural
Firstlābhye lābhyāvahe lābhyāmahe
Secondlābhyase lābhyethe lābhyadhve
Thirdlābhyate lābhyete lābhyante


Imperfect

ActiveSingularDualPlural
Firstalābhayam alābhayāva alābhayāma
Secondalābhayaḥ alābhayatam alābhayata
Thirdalābhayat alābhayatām alābhayan


MiddleSingularDualPlural
Firstalābhaye alābhayāvahi alābhayāmahi
Secondalābhayathāḥ alābhayethām alābhayadhvam
Thirdalābhayata alābhayetām alābhayanta


PassiveSingularDualPlural
Firstalābhye alābhyāvahi alābhyāmahi
Secondalābhyathāḥ alābhyethām alābhyadhvam
Thirdalābhyata alābhyetām alābhyanta


Optative

ActiveSingularDualPlural
Firstlābhayeyam lābhayeva lābhayema
Secondlābhayeḥ lābhayetam lābhayeta
Thirdlābhayet lābhayetām lābhayeyuḥ


MiddleSingularDualPlural
Firstlābhayeya lābhayevahi lābhayemahi
Secondlābhayethāḥ lābhayeyāthām lābhayedhvam
Thirdlābhayeta lābhayeyātām lābhayeran


PassiveSingularDualPlural
Firstlābhyeya lābhyevahi lābhyemahi
Secondlābhyethāḥ lābhyeyāthām lābhyedhvam
Thirdlābhyeta lābhyeyātām lābhyeran


Imperative

ActiveSingularDualPlural
Firstlābhayāni lābhayāva lābhayāma
Secondlābhaya lābhayatam lābhayata
Thirdlābhayatu lābhayatām lābhayantu


MiddleSingularDualPlural
Firstlābhayai lābhayāvahai lābhayāmahai
Secondlābhayasva lābhayethām lābhayadhvam
Thirdlābhayatām lābhayetām lābhayantām


PassiveSingularDualPlural
Firstlābhyai lābhyāvahai lābhyāmahai
Secondlābhyasva lābhyethām lābhyadhvam
Thirdlābhyatām lābhyetām lābhyantām


Future

ActiveSingularDualPlural
Firstlābhayiṣyāmi lābhayiṣyāvaḥ lābhayiṣyāmaḥ
Secondlābhayiṣyasi lābhayiṣyathaḥ lābhayiṣyatha
Thirdlābhayiṣyati lābhayiṣyataḥ lābhayiṣyanti


MiddleSingularDualPlural
Firstlābhayiṣye lābhayiṣyāvahe lābhayiṣyāmahe
Secondlābhayiṣyase lābhayiṣyethe lābhayiṣyadhve
Thirdlābhayiṣyate lābhayiṣyete lābhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstlābhayitāsmi lābhayitāsvaḥ lābhayitāsmaḥ
Secondlābhayitāsi lābhayitāsthaḥ lābhayitāstha
Thirdlābhayitā lābhayitārau lābhayitāraḥ

Participles

Past Passive Participle
lābhita m. n. lābhitā f.

Past Active Participle
lābhitavat m. n. lābhitavatī f.

Present Active Participle
lābhayat m. n. lābhayantī f.

Present Middle Participle
lābhayamāna m. n. lābhayamānā f.

Present Passive Participle
lābhyamāna m. n. lābhyamānā f.

Future Active Participle
lābhayiṣyat m. n. lābhayiṣyantī f.

Future Middle Participle
lābhayiṣyamāṇa m. n. lābhayiṣyamāṇā f.

Future Passive Participle
lābhayitavya m. n. lābhayitavyā f.

Future Passive Participle
lābhya m. n. lābhyā f.

Future Passive Participle
lābhanīya m. n. lābhanīyā f.

Indeclinable forms

Infinitive
lābhayitum

Absolutive
lābhayitvā

Absolutive
-lābhya

Periphrastic Perfect
lābhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria