सुबन्तावली ?लाभयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालाभयिष्यन्ती लाभयिष्यन्त्यौ लाभयिष्यन्त्यः
सम्बोधनम्लाभयिष्यन्ति लाभयिष्यन्त्यौ लाभयिष्यन्त्यः
द्वितीयालाभयिष्यन्तीम् लाभयिष्यन्त्यौ लाभयिष्यन्तीः
तृतीयालाभयिष्यन्त्या लाभयिष्यन्तीभ्याम् लाभयिष्यन्तीभिः
चतुर्थीलाभयिष्यन्त्यै लाभयिष्यन्तीभ्याम् लाभयिष्यन्तीभ्यः
पञ्चमीलाभयिष्यन्त्याः लाभयिष्यन्तीभ्याम् लाभयिष्यन्तीभ्यः
षष्ठीलाभयिष्यन्त्याः लाभयिष्यन्त्योः लाभयिष्यन्तीनाम्
सप्तमीलाभयिष्यन्त्याम् लाभयिष्यन्त्योः लाभयिष्यन्तीषु

समास लाभयिष्यन्ति लाभयिष्यन्ती

अव्यय ॰लाभयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria