सुबन्तावली ?लाभयमान

Roma

पुमान्एकद्विबहु
प्रथमालाभयमानः लाभयमानौ लाभयमानाः
सम्बोधनम्लाभयमान लाभयमानौ लाभयमानाः
द्वितीयालाभयमानम् लाभयमानौ लाभयमानान्
तृतीयालाभयमानेन लाभयमानाभ्याम् लाभयमानैः लाभयमानेभिः
चतुर्थीलाभयमानाय लाभयमानाभ्याम् लाभयमानेभ्यः
पञ्चमीलाभयमानात् लाभयमानाभ्याम् लाभयमानेभ्यः
षष्ठीलाभयमानस्य लाभयमानयोः लाभयमानानाम्
सप्तमीलाभयमाने लाभयमानयोः लाभयमानेषु

समास लाभयमान

अव्यय ॰लाभयमानम् ॰लाभयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria