Conjugation tables of ?krī

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkrīṇāmi krīṇīvaḥ krīṇīmaḥ
Secondkrīṇāsi krīṇīthaḥ krīṇītha
Thirdkrīṇāti krīṇītaḥ krīṇanti


MiddleSingularDualPlural
Firstkrīṇe krīṇīvahe krīṇīmahe
Secondkrīṇīṣe krīṇāthe krīṇīdhve
Thirdkrīṇīte krīṇāte krīṇate


PassiveSingularDualPlural
Firstkrīye krīyāvahe krīyāmahe
Secondkrīyase krīyethe krīyadhve
Thirdkrīyate krīyete krīyante


Imperfect

ActiveSingularDualPlural
Firstakrīṇām akrīṇīva akrīṇīma
Secondakrīṇāḥ akrīṇītam akrīṇīta
Thirdakrīṇāt akrīṇītām akrīṇan


MiddleSingularDualPlural
Firstakrīṇi akrīṇīvahi akrīṇīmahi
Secondakrīṇīthāḥ akrīṇāthām akrīṇīdhvam
Thirdakrīṇīta akrīṇātām akrīṇata


PassiveSingularDualPlural
Firstakrīye akrīyāvahi akrīyāmahi
Secondakrīyathāḥ akrīyethām akrīyadhvam
Thirdakrīyata akrīyetām akrīyanta


Optative

ActiveSingularDualPlural
Firstkrīṇīyām krīṇīyāva krīṇīyāma
Secondkrīṇīyāḥ krīṇīyātam krīṇīyāta
Thirdkrīṇīyāt krīṇīyātām krīṇīyuḥ


MiddleSingularDualPlural
Firstkrīṇīya krīṇīvahi krīṇīmahi
Secondkrīṇīthāḥ krīṇīyāthām krīṇīdhvam
Thirdkrīṇīta krīṇīyātām krīṇīran


PassiveSingularDualPlural
Firstkrīyeya krīyevahi krīyemahi
Secondkrīyethāḥ krīyeyāthām krīyedhvam
Thirdkrīyeta krīyeyātām krīyeran


Imperative

ActiveSingularDualPlural
Firstkrīṇāni krīṇāva krīṇāma
Secondkrīṇīhi krīṇītam krīṇīta
Thirdkrīṇātu krīṇītām krīṇantu


MiddleSingularDualPlural
Firstkrīṇai krīṇāvahai krīṇāmahai
Secondkrīṇīṣva krīṇāthām krīṇīdhvam
Thirdkrīṇītām krīṇātām krīṇatām


PassiveSingularDualPlural
Firstkrīyai krīyāvahai krīyāmahai
Secondkrīyasva krīyethām krīyadhvam
Thirdkrīyatām krīyetām krīyantām


Future

ActiveSingularDualPlural
Firstkreṣyāmi kreṣyāvaḥ kreṣyāmaḥ
Secondkreṣyasi kreṣyathaḥ kreṣyatha
Thirdkreṣyati kreṣyataḥ kreṣyanti


MiddleSingularDualPlural
Firstkreṣye kreṣyāvahe kreṣyāmahe
Secondkreṣyase kreṣyethe kreṣyadhve
Thirdkreṣyate kreṣyete kreṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkretāsmi kretāsvaḥ kretāsmaḥ
Secondkretāsi kretāsthaḥ kretāstha
Thirdkretā kretārau kretāraḥ


Perfect

ActiveSingularDualPlural
Firstcikrāya cikraya cikriyiva cikrayiva cikriyima cikrayima
Secondcikretha cikrayitha cikriyathuḥ cikriya
Thirdcikrāya cikriyatuḥ cikriyuḥ


MiddleSingularDualPlural
Firstcikriye cikriyivahe cikriyimahe
Secondcikriyiṣe cikriyāthe cikriyidhve
Thirdcikriye cikriyāte cikriyire


Benedictive

ActiveSingularDualPlural
Firstkrīyāsam krīyāsva krīyāsma
Secondkrīyāḥ krīyāstam krīyāsta
Thirdkrīyāt krīyāstām krīyāsuḥ

Participles

Past Passive Participle
krīta m. n. krītā f.

Past Active Participle
krītavat m. n. krītavatī f.

Present Active Participle
krīṇat m. n. krīṇatī f.

Present Middle Participle
krīṇāna m. n. krīṇānā f.

Present Passive Participle
krīyamāṇa m. n. krīyamāṇā f.

Future Active Participle
kreṣyat m. n. kreṣyantī f.

Future Middle Participle
kreṣyamāṇa m. n. kreṣyamāṇā f.

Future Passive Participle
kretavya m. n. kretavyā f.

Future Passive Participle
kreya m. n. kreyā f.

Future Passive Participle
krayaṇīya m. n. krayaṇīyā f.

Perfect Active Participle
cikrīvas m. n. cikryuṣī f.

Perfect Middle Participle
cikryāṇa m. n. cikryāṇā f.

Indeclinable forms

Infinitive
kretum

Absolutive
krītvā

Absolutive
-krīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria