Declension table of ?krīyamāṇā

Deva

FeminineSingularDualPlural
Nominativekrīyamāṇā krīyamāṇe krīyamāṇāḥ
Vocativekrīyamāṇe krīyamāṇe krīyamāṇāḥ
Accusativekrīyamāṇām krīyamāṇe krīyamāṇāḥ
Instrumentalkrīyamāṇayā krīyamāṇābhyām krīyamāṇābhiḥ
Dativekrīyamāṇāyai krīyamāṇābhyām krīyamāṇābhyaḥ
Ablativekrīyamāṇāyāḥ krīyamāṇābhyām krīyamāṇābhyaḥ
Genitivekrīyamāṇāyāḥ krīyamāṇayoḥ krīyamāṇānām
Locativekrīyamāṇāyām krīyamāṇayoḥ krīyamāṇāsu

Adverb -krīyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria