Declension table of ?krīyamāṇa

Deva

NeuterSingularDualPlural
Nominativekrīyamāṇam krīyamāṇe krīyamāṇāni
Vocativekrīyamāṇa krīyamāṇe krīyamāṇāni
Accusativekrīyamāṇam krīyamāṇe krīyamāṇāni
Instrumentalkrīyamāṇena krīyamāṇābhyām krīyamāṇaiḥ
Dativekrīyamāṇāya krīyamāṇābhyām krīyamāṇebhyaḥ
Ablativekrīyamāṇāt krīyamāṇābhyām krīyamāṇebhyaḥ
Genitivekrīyamāṇasya krīyamāṇayoḥ krīyamāṇānām
Locativekrīyamāṇe krīyamāṇayoḥ krīyamāṇeṣu

Compound krīyamāṇa -

Adverb -krīyamāṇam -krīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria