Declension table of ?krayaṇīya

Deva

NeuterSingularDualPlural
Nominativekrayaṇīyam krayaṇīye krayaṇīyāni
Vocativekrayaṇīya krayaṇīye krayaṇīyāni
Accusativekrayaṇīyam krayaṇīye krayaṇīyāni
Instrumentalkrayaṇīyena krayaṇīyābhyām krayaṇīyaiḥ
Dativekrayaṇīyāya krayaṇīyābhyām krayaṇīyebhyaḥ
Ablativekrayaṇīyāt krayaṇīyābhyām krayaṇīyebhyaḥ
Genitivekrayaṇīyasya krayaṇīyayoḥ krayaṇīyānām
Locativekrayaṇīye krayaṇīyayoḥ krayaṇīyeṣu

Compound krayaṇīya -

Adverb -krayaṇīyam -krayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria