तिङन्तावली ?खट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमखटति खटतः खटन्ति
मध्यमखटसि खटथः खटथ
उत्तमखटामि खटावः खटामः


आत्मनेपदेएकद्विबहु
प्रथमखटते खटेते खटन्ते
मध्यमखटसे खटेथे खटध्वे
उत्तमखटे खटावहे खटामहे


कर्मणिएकद्विबहु
प्रथमखट्यते खट्येते खट्यन्ते
मध्यमखट्यसे खट्येथे खट्यध्वे
उत्तमखट्ये खट्यावहे खट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअखटत् अखटताम् अखटन्
मध्यमअखटः अखटतम् अखटत
उत्तमअखटम् अखटाव अखटाम


आत्मनेपदेएकद्विबहु
प्रथमअखटत अखटेताम् अखटन्त
मध्यमअखटथाः अखटेथाम् अखटध्वम्
उत्तमअखटे अखटावहि अखटामहि


कर्मणिएकद्विबहु
प्रथमअखट्यत अखट्येताम् अखट्यन्त
मध्यमअखट्यथाः अखट्येथाम् अखट्यध्वम्
उत्तमअखट्ये अखट्यावहि अखट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमखटेत् खटेताम् खटेयुः
मध्यमखटेः खटेतम् खटेत
उत्तमखटेयम् खटेव खटेम


आत्मनेपदेएकद्विबहु
प्रथमखटेत खटेयाताम् खटेरन्
मध्यमखटेथाः खटेयाथाम् खटेध्वम्
उत्तमखटेय खटेवहि खटेमहि


कर्मणिएकद्विबहु
प्रथमखट्येत खट्येयाताम् खट्येरन्
मध्यमखट्येथाः खट्येयाथाम् खट्येध्वम्
उत्तमखट्येय खट्येवहि खट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमखटतु खटताम् खटन्तु
मध्यमखट खटतम् खटत
उत्तमखटानि खटाव खटाम


आत्मनेपदेएकद्विबहु
प्रथमखटताम् खटेताम् खटन्ताम्
मध्यमखटस्व खटेथाम् खटध्वम्
उत्तमखटै खटावहै खटामहै


कर्मणिएकद्विबहु
प्रथमखट्यताम् खट्येताम् खट्यन्ताम्
मध्यमखट्यस्व खट्येथाम् खट्यध्वम्
उत्तमखट्यै खट्यावहै खट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमखटिष्यति खटिष्यतः खटिष्यन्ति
मध्यमखटिष्यसि खटिष्यथः खटिष्यथ
उत्तमखटिष्यामि खटिष्यावः खटिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमखटिष्यते खटिष्येते खटिष्यन्ते
मध्यमखटिष्यसे खटिष्येथे खटिष्यध्वे
उत्तमखटिष्ये खटिष्यावहे खटिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमखटिता खटितारौ खटितारः
मध्यमखटितासि खटितास्थः खटितास्थ
उत्तमखटितास्मि खटितास्वः खटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचखाट चखटतुः चखटुः
मध्यमचखटिथ चखटथुः चखट
उत्तमचखाट चखट चखटिव चखटिम


आत्मनेपदेएकद्विबहु
प्रथमचखटे चखटाते चखटिरे
मध्यमचखटिषे चखटाथे चखटिध्वे
उत्तमचखटे चखटिवहे चखटिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमखट्यात् खट्यास्ताम् खट्यासुः
मध्यमखट्याः खट्यास्तम् खट्यास्त
उत्तमखट्यासम् खट्यास्व खट्यास्म

कृदन्त

क्त
खट्ट m. n. खट्टा f.

क्तवतु
खट्टवत् m. n. खट्टवती f.

शतृ
खटत् m. n. खटन्ती f.

शानच्
खटमान m. n. खटमाना f.

शानच् कर्मणि
खट्यमान m. n. खट्यमाना f.

लुडादेश पर
खटिष्यत् m. n. खटिष्यन्ती f.

लुडादेश आत्म
खटिष्यमाण m. n. खटिष्यमाणा f.

तव्य
खटितव्य m. n. खटितव्या f.

यत्
खाट्य m. n. खाट्या f.

अनीयर्
खटनीय m. n. खटनीया f.

लिडादेश पर
चखट्वस् m. n. चखटुषी f.

लिडादेश आत्म
चखटान m. n. चखटाना f.

अव्यय

तुमुन्
खटितुम्

क्त्वा
खट्ट्वा

ल्यप्
॰खट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria