सुबन्तावली ?खटत्

Roma

पुमान्एकद्विबहु
प्रथमाखटन् खटन्तौ खटन्तः
सम्बोधनम्खटन् खटन्तौ खटन्तः
द्वितीयाखटन्तम् खटन्तौ खटतः
तृतीयाखटता खटद्भ्याम् खटद्भिः
चतुर्थीखटते खटद्भ्याम् खटद्भ्यः
पञ्चमीखटतः खटद्भ्याम् खटद्भ्यः
षष्ठीखटतः खटतोः खटताम्
सप्तमीखटति खटतोः खटत्सु

समास खटत्

अव्यय ॰खटन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria