सुबन्तावली ?खटन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाखटन्ती खटन्त्यौ खटन्त्यः
सम्बोधनम्खटन्ति खटन्त्यौ खटन्त्यः
द्वितीयाखटन्तीम् खटन्त्यौ खटन्तीः
तृतीयाखटन्त्या खटन्तीभ्याम् खटन्तीभिः
चतुर्थीखटन्त्यै खटन्तीभ्याम् खटन्तीभ्यः
पञ्चमीखटन्त्याः खटन्तीभ्याम् खटन्तीभ्यः
षष्ठीखटन्त्याः खटन्त्योः खटन्तीनाम्
सप्तमीखटन्त्याम् खटन्त्योः खटन्तीषु

समास खटन्ति खटन्ती

अव्यय ॰खटन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria