सुबन्तावली ?खटत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाखटत् खटन्ती खटती खटन्ति
सम्बोधनम्खटत् खटन्ती खटती खटन्ति
द्वितीयाखटत् खटन्ती खटती खटन्ति
तृतीयाखटता खटद्भ्याम् खटद्भिः
चतुर्थीखटते खटद्भ्याम् खटद्भ्यः
पञ्चमीखटतः खटद्भ्याम् खटद्भ्यः
षष्ठीखटतः खटतोः खटताम्
सप्तमीखटति खटतोः खटत्सु

अव्यय ॰खटतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria