Conjugation tables of kartṛ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkartrīyāmi kartrīyāvaḥ kartrīyāmaḥ
Secondkartrīyasi kartrīyathaḥ kartrīyatha
Thirdkartrīyati kartrīyataḥ kartrīyanti


Imperfect

ActiveSingularDualPlural
Firstakartrīyam akartrīyāva akartrīyāma
Secondakartrīyaḥ akartrīyatam akartrīyata
Thirdakartrīyat akartrīyatām akartrīyan


Optative

ActiveSingularDualPlural
Firstkartrīyeyam kartrīyeva kartrīyema
Secondkartrīyeḥ kartrīyetam kartrīyeta
Thirdkartrīyet kartrīyetām kartrīyeyuḥ


Imperative

ActiveSingularDualPlural
Firstkartrīyāṇi kartrīyāva kartrīyāma
Secondkartrīya kartrīyatam kartrīyata
Thirdkartrīyatu kartrīyatām kartrīyantu


Future

ActiveSingularDualPlural
Firstkartrīyiṣyāmi kartrīyiṣyāvaḥ kartrīyiṣyāmaḥ
Secondkartrīyiṣyasi kartrīyiṣyathaḥ kartrīyiṣyatha
Thirdkartrīyiṣyati kartrīyiṣyataḥ kartrīyiṣyanti


MiddleSingularDualPlural
Firstkartrīyiṣye kartrīyiṣyāvahe kartrīyiṣyāmahe
Secondkartrīyiṣyase kartrīyiṣyethe kartrīyiṣyadhve
Thirdkartrīyiṣyate kartrīyiṣyete kartrīyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkartrīyitāsmi kartrīyitāsvaḥ kartrīyitāsmaḥ
Secondkartrīyitāsi kartrīyitāsthaḥ kartrīyitāstha
Thirdkartrīyitā kartrīyitārau kartrīyitāraḥ

Participles

Past Passive Participle
kartita m. n. kartitā f.

Past Active Participle
kartitavat m. n. kartitavatī f.

Present Active Participle
kartrīyat m. n. kartrīyantī f.

Future Active Participle
kartrīyiṣyat m. n. kartrīyiṣyantī f.

Future Middle Participle
kartrīyiṣyamāṇa m. n. kartrīyiṣyamāṇā f.

Future Passive Participle
kartrīyitavya m. n. kartrīyitavyā f.

Indeclinable forms

Infinitive
kartrīyitum

Absolutive
kartrīyitvā

Periphrastic Perfect
kartrīyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria